________________
ASAY
| समयाधिकावलिकाप्रमाणायां मिध्यात्वस्य वेदानां च त्रयाणामपि संज्वलनानां च चतुर्णामपि सम्यक्त्वस्यापि च जघन्या स्थित्युदीरणा भवति । केवलं ( मिध्यात्वस्य सम्यक्त्वाभिमुखस्य प्रथमस्थितेः समयाधिकावलिकाशेषायां ) सम्यक्त्वसंज्वलन लोभयोः क्षये उपशमे च जघन्या स्थित्युदीरणा वाच्या, शेषाणां तु क्षपकश्रेण्यामेव । उक्तं च- 'उसमे वि दुसु', द्वयोः सम्यक्त्व लो भयोरुपशमे, अपिशब्दात्क्षयेऽपीत्येतदर्थः ||३९|| पल्लासंखियभागूणुदही एगिंदियागए मिस्ले । बेस तभागवेडव्वियाइ पवणस्स तस्संते ॥४०॥
I
( च० ) - पलि ओवमस्स जं असंखेज्जतिभागेण ऊणं उदधिं पल्लासंखियभागूणुदहिं तारिसेणं सम्माभिच्छत्तसंतकम्मेणं एगिंदिएर्हितो आगतो एगिंदियागओ तस्स एगिंदिएहिंतो आगयस्स जीवस्स अंतोमुहुत्तेणं सम्माभिच्छत्तं अणुदीरणापातोग्गं भवतित्ति तंभिसमए सम्मामिच्छत्तं पडिवण्णस्स 'मिस्से' त्ति-सम्मामिच्छ दिट्ठिस्स चरिमसमए सम्मामिच्छत्तस्स जहण्णिया ठितिउदीरणा होति, एगिंदियजहण्णठितिसंतकम्मस्स हेट्ठाउ ठिया ठिती उदीरणाए अपातोग्गा भवंति । 'बेसत्त भाग वेउग्वियाइ'त्ति-बे सागरोवमस्स सत्त भागा पलि ओवमस्स असंखेज्जइभागेण ऊणगा जस्स वेडव्वियस्स द्विती सा बेसत्त भागवे उब्विया वि(से), 'पवणस्स'त्ति-बाद| रबाउकाइयस्स, तस्स 'अंते' त्ति-किं भणियं होइ ? वेडब्बियछक्कगस्स बादरवाउकाइओ बहुसो बहुसो वेऊब्विणं चरिमसमए वट्टमाणो जहण्णठितीउदीरगो । से (वि) काले अप्पा उग्गं उदीरणाए भविस्सइत्ति तंभि काले जहणिया ठितीउदीरणा। अप्पणो संतकम्माउ हेठातो जा ठिती सा उदीरणा जोग्गा ण भवति जउ उवलिस्सति ॥४०॥
shika