SearchBrowseAboutContactDonate
Page Preview
Page 889
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥६॥ DOCIRGAOMORRHOICCE (मलय०)-'पल्ल' ति-पल्योपमासंख्येयभागेन न्यूनं यदेकं सागरोपमं तावन्मात्रसम्यग्मिथ्यात्वस्थितिसत्कर्मा एकेन्द्रियभवादु-13 इत्य संज्ञिपश्चेन्द्रियमध्ये समायातः। तस्य यतः समयादारभ्यान्तर्मुहूर्तानन्तरं सम्यग्मिथ्यात्वस्योदीरणाऽपगमिष्यति तस्मिन् स्थित्युदीसमये सम्यग्मिथ्यात्वप्रतिपन्नस्य चरमसमये सम्यग्मिथ्यात्वस्य जघन्या स्थित्युदीरणा । एकेन्द्रियसत्कजघन्यस्थितिसत्कर्मणश्च सका । रणा शादधो वर्तमानं सम्यग्मिथ्यात्वमुदीरणायोग्यं न भवति । तावन्मात्रस्थितिके तस्मिन्नवश्यं मिथ्यात्वोदयसंभवतस्तदुद्वलनसंभवात् । तथा यैः सप्तभिर्भागैः सागरोपमं भवति तौ द्वौ सप्तभागौ यस्य वैक्रियषट्कस्य-चैक्रियशरीरवैक्रियसंघातक्रियबन्धनचतुष्टयरूपस्य तत् | द्विसप्तभागं वैक्रियं, ततो विशेषणसमासः, प्राकृतत्वात्स्त्रीत्वनिर्देशः, इहापि च 'पल्लासंखियभागेण' इत्यनुवर्तते, ततश्च तस्य द्विसप्तभागवैक्रियषदकस्य पल्योपमासंग्ख्येयभागहीनस्य पवनस्य-बादवायुकायिकस्य तस्य-बक्रियस्य पर्यन्तसमये जघन्या स्थित्यदीरणा ।। एतदुक्तं भवति-बादरवायुकायिकः पल्योपमासंख्येयभागहीनसागरोपमद्विसप्तभागप्रमाणवेक्रियषटकजघन्यस्थितिसत्कमा बहुशा वाक्रयनारस्य चरम बैंक्रियारम्भ चरमसभय वर्तमाना जघन्या स्थित्युदोरणा कराति । अनन्तरसमय च वाक्रयपदकमकान्द्रयमत्कजघन्यसत्कपिक्षया स्ताकतरमिति कृत्वा उदारणायोग्यं न भवात किन्तूदूलनायोग्यम् ॥४०॥ (उ०)-पल्यासंख्ययभागीनादधेः पल्यापमासख्ययभागनयन यदकसागरापम तावन्मात्रसम्यान्मथ्यात्वास्थतिमत्कम पा एकन्दिजो यागतस्यकन्द्रियभवादुद्धत्य संज्ञिपञ्चेन्द्रियमध्ये समायातस्य यतः समयादारभ्यान्तमहत्तानन्तर सम्याग्मध्यात्वस्यादारणा निवा व्यत । तस्मिन् समये सम्यग्मिथ्यात्व प्रतिपन्नस्य चरमसमय सम्यग्मिथ्यात्वस्य जघन्या स्थित्युदोरणा, एकन्द्रियसम्बान्धजघन्यास्थातमत्कमणः सकाशादधा वर्तमानं च सम्यांग्मथ्यात्वं नादारणायोग्य, तदधस्तनास्थतिके तस्मिन् सत्यवश्य रमेशयात्वादयसभनेर उदारत
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy