________________
DISCARROHDINGDIS:
वेदप्रदेशसत्कर्मस्वाम्यपि ज्ञेय इत्यर्थः । यं समय-यस्मिन् समये पुनः स्त्रीवेदं पुरुषवेदे संप्रक्षेप्ता भवति ताहे-तदानीं पुरुषवेदस्योस्कृष्टप्रदेशसत्कर्मस्वामी, गुणितकांशः क्षपकः पुरुषवेदे स्त्रीवेदस्य सर्वसंक्रमसमये तदुत्कृष्टपदेशसंक्रमस्वामीति निर्गलितोऽर्थः। उक्तं | च पञ्चसंग्रहेऽपि-"जो सव्वसंकमेण इत्थि पुरिसम्मि छुहइ सो सामी'' इति ॥३०॥
तस्सेव उ संजलणा पुरिसाइकमेण सव्वसंच्छोभे । चउरुवसमितु खिप्पं रागंते साय उच्चजसा ॥३१॥ ___ (चू०)-'तस्सेव य संजलण'त्ति-तस्सेवत्ति जो पुरिसवेयस्स उक्कोसपदेससंतमामी सो चेव चउण्हं संजलाणाणं उक्कोसपदेससंतसामी । पुरिसाति कमेण सव्वसंछोभेत्ति-जंमि समते पुरिसवेतो सव्वसंकमेण कोहसंज लणाए संकेतो भवति तंभि समते कोहसंजलगाते उक्कोसपदेससंतं भवति । तस्सेव जंभि समते कोहसंजलणा माणसंजलणाए सव्वसंकमेण संकेता तंमि समते माणसंजलणा उक्कोसं पदेससंतं भवति । तस्लेव जमि समए माणसंजलणा मायासंजलणाए सव्वसंकमेणं संकंता भवति तंमि समते मायासंजलणाए उक्कोसं पदेससंत । तस्सेव जम्मि समते मायासंजलणा लोभसंजलणाए सव्वसंकमेण संकंता भवति तम्मि समते लोभसंजलणाए से उक्कोसं पदेससंतं । 'चउरुवसभित्तु खिप्पं रागंते सायउच्चजसत्ति-गुणियकम्मंसिगो चत्तारि वारे कसाते उवसामेति, उवसामेंतस्स बहुगा पुग्गला लम्भंतित्ति काउं ततो खिप्पमेव खवणाए अन्भुद्वितो, |तस्स सहमरागस्स सुहमरागचरिमसमते बद्दमाणस्स सायजस उच्चागोयाणं उक्कोसं पदेससंतं । चरिमसमतो ताव गुणसंकमेणं असुभकम्माई संकमंतित्ति काउं॥३१॥