________________
कमप्रकृतिः
(मलय)-'तस्सेव'त्ति । य एव पुरुषवेदोत्कृष्टप्रदेशसत्कर्मस्वामी तस्यैव संज्वलनाश्चत्वारः क्रोधादयः क्रमेण पुरुषवेदादिसत्कदलिकसर्वसंच्छोमे उत्कृष्टप्रदेशसत्कर्मणो भवन्ति । इयमत्र भावना-य एव पुरुषवेदोत्कृष्ट प्रदेशसत्कर्मस्वामी यदा पुरुषवेदं सर्वसंक्रमेण सत्ता संज्वलनक्रोधे संक्रमयति तदा संज्वलनक्रोधोत्कृष्ट प्रदेशसत्कर्मस्वामी । स एव यदा संज्वलनक्रोधं सर्चसंक्रमेण माने संक्रमयति तदा |
उत्कृष्टप्रदे| संज्वलनमानोत्कृष्टप्रदेशसत्कर्मस्वामी । स एव संज्वलनमानं सर्वसंक्रमेण संज्वलनमायायां संक्रमयति तदा संज्वलनमायोत्कृष्टप्रदेश
शसत्कर्म
स्वामित्वं सत्कर्मस्वामी । स एव यदा संज्वलनमायां सर्वसंक्रमेण संज्वलनलोभे संक्रमयमि तदा संज्वलनलोभोत्कृष्ट प्रदेशसत्कर्मस्वामी । तथा
चतुरो वारान् मोहनीयमुपशमय्य गुणितकाशः शीघ्रं क्षपणायोत्थितस्तस्य सूक्ष्मसंपरायगुणस्थानकचरमसमये वर्तमानस्य सातवेदनी| योच्चैर्गोत्रयश-कीर्तीनामुत्कृष्ट प्रदेशसत्कर्म । यस्मादेतासु प्रकृतिषु श्रेण्यामारूढः सन् गुणसंक्रमेण प्रभूतान्यशुभप्रकृतिदलिकानि | संक्रमयति ततः सूक्ष्मसंपरायचरमसमये एतासामुत्कृष्टं प्रदेशसत्कर्म प्राप्यते । उक्तं च-"चउरुवसामिय मोह जसुच्चसायाण सुहुमख
वगते । जं असुभपगइदलियाण संकमो होइ एयालु ॥३१॥ ___ (उ०)-य एव पुरुषवेदोत्कृष्टप्रदेशसत्कर्मस्वामी तस्यैव संज्वलनाश्चत्वारः क्रोधादयः क्रमेण पुरुषवेदादिदलिकसर्वसंच्छोभे उत्कृ-| टप्रदेशसत्कर्मणो भवन्ति । अयमिह तात्पर्यार्थः-पुरुषवेदोत्कृष्टप्रदेशसत्कर्मस्वामी यदा पुरुषवेदं सर्वसंक्रमेण संचलनक्रोधे संक्रमयति तदा संज्वलनक्रोधोत्कृष्टप्रदेशसत्कर्मस्वामी । स एव यदा संज्वलनक्रोधं सर्वसंक्रमेण संज्वलनमाने संक्रमयति तदा संज्वलनमानोत्कएप्रदेशसत्कर्मस्वामी । स एव यदा संज्वलनमानं सर्वसंक्रमेण संज्वलन्यां मायायां संक्रमयति तदा संज्वलनमायो-कृष्टप्रदेशसत्कर्म| स्वामी । स एव यदा संज्वलनमायां संज्वलनलोभे सर्वसंक्रमेण संक्रमयति तदा संचलनलोभोत्कृष्ट प्रदेशसत्कर्मस्वामी । तथा चतुरो
GLOSITCOICE
॥५९।।