SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ ॥१०१॥ IAN प्रकारेण सम्यक्त्वमुद्वलयति, ततः सम्यग्मिथ्यात्वम् । तथा एकेन्द्रिय आहारकसप्तकरहिता या नामकर्मणः पञ्चनवतिप्रकृतयस्त-13 सत्कर्मा देवगतिदेवानुपूयौं पूर्वोक्तेन विधिना युगपदुद्वलयति, ततोऽनन्तरं वक्रियसप्तकं नरकद्विकं च युगपदुद्वलयति ॥६६॥ संक्रमकरणे a (उ०)-अथ वेदकसम्यक्त्वादीनामुलनासंक्रमकारकानाह-अष्टाविंशतिसत्कर्मा मिथ्यादृष्टिः प्रथमत एवमुक्तप्रकारेण सम्यक्त्वमु-131 प्रदेश| द्वलयति, ततः पश्चात्सम्यग्मिथ्यात्वम् । तथैकेन्द्रिय आहारकसप्तकवर्जपञ्चनवतिप्रकृतिसत्कर्मा देवगतिदेवानुपूव्यों पूर्वोक्तेन विधिना / संक्रमः। युगपदुद्वलयति । ततोऽनन्तरं वैक्रियसप्तकं नरकद्विक च युगपदुद्वलयति ॥६६॥ । सुहुमतसे गोत्तुत्तममओ य णरदुगमहानियटिम्मि । छत्तीसाए णियगे संजोयणदिद्विजुअले य ॥६७॥ A (चू०)–'सुहुमतसे गोत्तुत्तम सुहुमतसा तेउकाया वाउ काया ते 'गोत्तुत्तमं' उच्चागोत्तं, एतेणेव विहिणा उब्व-|| ल्लेति। अतो-इमाओ 'णरदुर्ग' पच्छा ते चेव मणुतगति मणुयाणुपुवीतो एते। इदाणी सम्मदिठिस्स उव्वलमाणीतो | भण्णंति-'अहाणियदिमि छत्तीसाए' अहसदो अण्णाहिगारे, किमण्णं ? भण्णइ-कालओ अंतोमुहुत्तेण उव्यलतित्ति तं दरिसेति-अणियदिग्ववगो छत्तीसं कम्मपगतीतो एएणेव विहिणा उव्वलेति । कयराओ पगतीओ?ly भण्णइ-धीणगिद्धीतिगतेरसणामअडकसायाणवणोकसायसंजलणकोहमाणमाया इति एतासिं छत्तीसाए। 'णि-1) | यगे संजोयणदिद्विजुयले य' इति । 'णियगे' इति-अप्पप्पणे खवेलगे अणंतानुबन्धिमिच्छत्तसम्मामिच्छत्ताणं ५ ॥१०॥ Kएसा चेव विही ॥६७॥ (मलय०)-'मुहुम' त्ति-सूक्ष्मत्रसस्तेजस्कायिको वायुकायिकश्च, उत्तम गोत्रमुच्चर्गोत्रम् , प्रथमतः पूर्वोक्तेन विधिनोद्वलयति । ततो |
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy