________________
| त्यबन्धे च प्रायः परिणाममान्यं भवति तत एता जघन्यानुभागबन्धविषयाः । एतासां चरमस्थितौ यान्यनुभागबन्धाध्यवसायस्थानानि कर्मप्रकृतिः
तेषामसंख्येयं भागं मुक्त्वा शेषाणि सर्वाण्यपि तदुपरितनस्थितिबन्धारम्भेऽनुवर्त्तन्तेऽन्यानि भवन्ति च। तत्रापि यान्यनुभागबन्धाध्यव-18 अनुभाग॥१३४॥ | सायस्थानानि तेषामसंख्येयं भागं मुक्त्वा शेषाणि सर्वाण्यपि तत उपरितनस्थितिबन्धारम्भेऽनुवर्तन्तेऽन्यानि च भवन्ति । एवं तावद्वाच्यं बन्धप्ररू
पणा. | यावत्पल्योपमासंख्येयभागमात्राः स्थितयो गच्छन्ति । अत्र जघन्यानुभागबन्धविषयचरमस्थितिसत्कानामनुभागबन्धाध्यवसायस्थानानाIN मनुकृष्टिनिष्ठामियति । तत उपरितनस्थितिबन्धे जघन्यानुभागबन्धविषयचरमस्थित्यनन्तरस्थितिसत्कानां तेषामनुकृष्टिः समाप्यते । एवं
तावद्वाच्यं यावदुत्कृष्टा स्थितिः । एषा तिर्यग्गतिद्विके नीचैर्गोत्रे चानुकृष्टिः । तत्र यथा तिर्यग्गतौ भाविता तथा तिर्यगानुपूया नीचैर्गोत्रे च भावनीया ॥ ६२-६३ ॥ | तसबायरपज्जत्तगपत्तेगाण परघायतुल्लाओ । जाव अठारसकोडाकोडी हेट्ठा य साएणं ॥४॥
(चू०)-एत्तो तसणामाए अणुकडी वत्तयिस्सामो। तंजहा-तसणामाए उक्कस्सगं द्वितिबंधतस्स जाणि अ-| | णुभागबंधज्झवसाणट्ठाणाणि समयूणाए ठितीए तदेकदेसो य अण्णाणि य। बिसमयूणाएतदेकदेसो य अण्णाणि | य । तिसमऊणाए तदेकदेसो य अण्णाणि य । एवं जाव पलिओवमस्स असंखेजतिभागो ताव तदेकदेसो य अ| पणाणि य । (एत्थ) उक्कसियाए ठितीए अणुकडी णिहिता। ततो से काले समयूणाए उक्कसियाए ठितीए अ
॥१३४॥ गुकड्डी णिहायति । जहिं समगूणाए ठितीए अणुकडी णिहिता ततो से काले बिसमगूणाए ठितीए अणुकड्डी णिहायति । जंमि बिसमऊणाए ठितीए अणुकड्डी णिठिता ततो से काले तिसमगूणाए ठितीए अणुकड्डी णिट्टायति ।
GOOD