SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ एवं अट्टारममागरोवमकोटाकोडी समउत्तरति । एवं वे सागरोवमकोडाकोडीओ। ततो अट्टारसकोडाकोडीचंधतस्स जाणि अणुभागबंधज्झवसाणठाणणि समगूणाए ठितीए ताणि य अण्णाणि य । विसमगृणाए ठितीए ताणि य अण्णाणि य । तिसमगणाए. ठितीए ताणि अण्णाणि य । जाव थावरनामाए जहण्णगो हिनिबंधो नाव ताणि य अण्णाणि य। 'हेटा य सातेणं ति-ततो थावरनामाए जहण्णाउ द्वितिबंधाउ समऊणाण ठितीए तदेकदेसो य अण्णाणि य । बिसमऊणाए ठितीए तदेकदेसो य अण्णाणि य । तिसमगूणाए ठितीए तदेकदेसो य अण्णाणि |य। एवं जाव पलिओवमस्म असंखेजतिभागो ताव तदेकदेसो य अण्णाणि य एत्थ जहनियाए ठितीए अणुकड़ी निहिया । एवं णिरंतरं ओयारिअव्वं जाव अप्पणो सव्वजहन्ना हिई । एवं चेव 'बादरपजत्तगपत्तेगाण'त्ति-बादरपज्जत्तपत्तेयतिणामाण अणुकड्डी भाणियव्वा ॥१४॥ (मलय०)-सम्प्रति त्रसादिचतुष्कस्यानुकृष्टिमभिधातुकाम आह–'तस'त्ति । त्रसबादरपर्याप्तप्रत्येकनाम्नामनुकृष्टिः 'पराघाततुल्या'-| पराघातस्येव द्रष्टव्या । सा चोपरितनात् स्थितिस्थानादारभ्याधोऽवतरणेन तावदवसे या यावदधस्तादष्टादशकोटीकोटयः सागरोपमाणां तिष्ठन्ति । ततोऽधस्तात् सातेन तुल्यानुकृष्टिरभिधातव्या । नत्र त्रसनाम्नो भाव्यते-त्रसनाम्न उत्कृष्टस्थितिबन्धारम्भे यान्यनुभागवन्धाध्यवसायस्थानानि तेषामसंख्येय भागं मुक्त्वा शेषाणि सर्वाण्यपि समयोनोत्कृष्टस्थितिबन्धारम्भेऽनुवर्तन्ते, अन्यानि च भवन्ति । | समयोनोत्कृष्टस्थितिबन्धारम्भेऽपि च यान्यनुभागबन्धाध्यवसायस्थानानि तेषामसंख्येयं भागं मुक्त्वा शेषाणि सर्वाण्यपि द्विसमयोनोस्कृष्टस्थितिबन्धारम्भेऽपि अनुवर्तन्ते, अन्यानि च भवन्ति । एवं तावद्वाच्यं यावत्पल्योपमासंख्येयभागमात्राः स्थितयो गता भवन्ति ।
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy