SearchBrowseAboutContactDonate
Page Preview
Page 1149
Loading...
Download File
Download File
Page Text
________________ शायिकसम्यक्त्वपाप्तिक्रमसूचकयन्त्राणि ||८५|| ॥ दर्शनमोहक्षपणानुक्रमः॥ प्रस्थापकः निष्टापकाः सर्वज्ञकालसंभवी संज्ञिपर्याप्तनरो जघन्यतः देवा नारका युगलिकतिर्यशो ८ वार्षिकः उत्कृष्टतः पूर्वकोट्यायुः प्रथम- युगलिकनराश्चैवं चातु गतिकाः संहननी। - स्थितिघातसहस्त्राणि सूचनार्थ रेसाः बिन्दवस्तु तदावारककर्मोदयसूचका इति संकेताथः । क्रियाक्रमः विशुद्धिः ० अत्र प्रथससमयादन्यस्थितिबन्धः । अत्रापि प्रथमसमयादन्यस्थितिबन्धः । यथा प्रवृत्तम् ०००००००००००००० अन्तमु अपू वेंक र णम् अत्र प्रथमसमयादेव स्थितिघात:-रसंघातः-सुणणि:-उद्वलनानुबिद्भगुणसंक्रमः-अन्यस्थितिबन्धश्च युगपत् प्रवर्तन्ते । अत्र चरमसमये प्रथमसमयापेक्षया संख्येयगुणहीनसत्ता बन्धश्चजायतः । अत्र प्रथमसमयतः पूर्ववत् पञ्चापि पदार्था युगपत् प्रवर्तन्ते । . . | अत्र दर्शनत्रिकस्य स्थितिसत्ता असंक्षिपश्चेन्द्रियतुल्या । स्थि ति घा त स ह ना णि-- अत्र चतुरिन्द्रियतुल्या। अत्र त्रोन्द्रियतुल्या। कर्मप्रकृतिः ||८५||
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy