________________
शायिकसम्यक्त्वपाप्तिक्रमसूचकयन्त्राणि
||८५||
॥ दर्शनमोहक्षपणानुक्रमः॥ प्रस्थापकः
निष्टापकाः सर्वज्ञकालसंभवी संज्ञिपर्याप्तनरो जघन्यतः देवा नारका युगलिकतिर्यशो ८ वार्षिकः उत्कृष्टतः पूर्वकोट्यायुः प्रथम- युगलिकनराश्चैवं चातु गतिकाः संहननी।
- स्थितिघातसहस्त्राणि सूचनार्थ रेसाः बिन्दवस्तु
तदावारककर्मोदयसूचका इति संकेताथः ।
क्रियाक्रमः
विशुद्धिः
० अत्र प्रथससमयादन्यस्थितिबन्धः ।
अत्रापि प्रथमसमयादन्यस्थितिबन्धः ।
यथा प्रवृत्तम्
००००००००००००००
अन्तमु अपू वेंक र णम्
अत्र प्रथमसमयादेव स्थितिघात:-रसंघातः-सुणणि:-उद्वलनानुबिद्भगुणसंक्रमः-अन्यस्थितिबन्धश्च युगपत् प्रवर्तन्ते । अत्र चरमसमये प्रथमसमयापेक्षया संख्येयगुणहीनसत्ता बन्धश्चजायतः । अत्र प्रथमसमयतः पूर्ववत् पञ्चापि पदार्था युगपत् प्रवर्तन्ते ।
.
.
| अत्र दर्शनत्रिकस्य स्थितिसत्ता असंक्षिपश्चेन्द्रियतुल्या ।
स्थि ति घा त स ह ना णि--
अत्र चतुरिन्द्रियतुल्या।
अत्र त्रोन्द्रियतुल्या।
कर्मप्रकृतिः ||८५||