________________
__ (चू०)-पंचणाणावरणं, पंचअंतरातितं, चकखुर्दसणअचखुदसणओहिदसणकेवलदसणावरण, लाभस्सज[४ लण, वेदगसम्मत्तं, चउण्हं च आउगाणं, एतासिं वीसाए पगतीणं अप्पप्पणो संतकम्मरस अंते समयाहिगाव-13
लिगसेसाए द्वितीए आवलिगातो उवरिल्ला द्विति हेडिल्ले आवलियतिभागसमयाहिगे संकमति, तमि काले सव्वट्ठितिपरिमाणणिरूवणत्थं भण्णति 'जट्ठिति समयाहिगावलिय' त्ति-समयाहियावलिगा जट्ठिति भवति ॥३२॥ __ (मलय०) तदेवमुक्तमुत्कृष्टस्थितिसंक्रमपरिमाणम् , सम्प्रति जघन्यस्थितिसंक्रमपरिमाणप्रतिपादनावसरः । जघन्यस्थितिसंक्रमश्च द्विधा स्वप्रकृतौ परप्रकृतौ च । तत्र स्वप्रकृतो जघन्यस्थितिसंक्रमप्रतिपादनार्थमाह-'आवरण'-त्ति पश्चानां ज्ञानावरणीयप्रकृतीनां 'विग्ध' त्ति पश्चानामन्तरायप्रकृतीनाम् , चतसृणां दर्शनावरणीयप्रकृतीनां चक्षुरचक्षुरवधिकेवलदर्शनावरणलक्षणानाम् , संज्वलनलोभस्य, वेदकसम्यक्त्वस्य, चतुणां चायुपाम् , सर्वसंख्यया विंशतिप्रकृतीनां आत्मीयात्मीयसत्ताव्यवच्छेदसमय समयाधिकावलिकाशेषायां स्थितावुदयावलिका सर्वकरणायोग्येति कृत्वोदयावलिकात उपरितनी समयमात्रा स्थितिरपवर्तनासंक्रमेणाधस्तने उदयावलिकात्रिभागे समयाधिके संक्रामति, तदा च सर्वस्थितिपरिमाणं समयाधिकावलिका। तथा चाह-'जट्ठिई' इत्यादि ॥३२॥
(उ०)-अथ जघन्यस्थितिसंक्रमपरिमाणप्रतिपादनावसरः । जघन्यस्थितिसंक्रमश्च द्विधा स्वप्रकृता परप्रकृतौ च । उभयत्राप्युद-१५ | यावलिकायां योन्तिमः संछोभः स जघन्यः स्थितिसंक्रमः । तेनोदयावलिकाया बहिर्भागेऽपि यः प्रक्षेपः स जघन्यः स्थितिसंक्रमो न भवतीति सिद्धम् । एतच्च लक्षणं निद्राद्विकातिरेकेण वेदितव्यम् । तत्र स्वप्रकृतौ जघन्यस्थितिसंक्रमपरिमाणप्रतिपादनार्थमाह-'आवरण' ति-पश्चानां ज्ञानावरणीयप्रकृतीनां, 'विग्घ' ति-पश्चानामन्तरायप्रकृतीनां, दर्शनचतुष्कस्य-चक्षुरचक्षुरवधिकेवलदर्शनावरणलक्षणस्य,
RECENTRODSORICAka