SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ सां प्रकृतीनां संक्रमो 'यस्थितिकः'-संक्रमकाले या स्थितिर्विद्यते सा यत्स्थितिरित्युच्यते, ततो या स्थितिर्विद्यते यस्य स तथेति २५ कर्मप्रकृतिः। बहुव्रीहिः, स 'सावलिकः'-आवलिकया सहितो द्रष्टव्यः, यः प्रागुक्तः संक्रमः स आवलिकया सहितः सन् यावान् भवति तावती संक्रमकरणे स्थितिसं॥६॥ | मकाले सर्वा स्थितिरित्यर्थः । ततो बन्धोत्कृष्टानामावलिकाहीना संक्रमोत्कृष्टानां त्वावलिकाद्विकहीना संक्रमकाले सर्वा स्थितिज्ञात क्रमः | व्या । तथाहि-संक्लेशादिकारणवशत उत्कृष्टां स्थिति बद्ध्वा बन्धावलिकातिक्रमे उदयावलिकात उपरितनी स्थितिः संक्रमयितुमा| रभ्यते, ततो बन्धोत्कृष्टानामेकावलिकाहीना, संक्रमोत्कृष्टानां तु बन्धावलिकासंक्रमावलिकयोरतीतयोरुदयावलिकातः परावर्तमाना | स्थितिरन्यत्र संक्रम्यते, तेन संक्रमोत्कृष्टानामावलिकाद्विकहीना संक्रमकाले सर्वा स्थितिरवाप्यते । आयुषां तूत्कृष्ट इति उत्कृष्टस्थितिसंभवो बन्धोत्कृष्ट एव, न संक्रमोत्कृष्टः, यतो न तेषां परस्परं संक्रमः संभवति । 'स' च-यस्थितिकः आयुषां 'साबाधा'अबाधया सहिता सर्वा | स्थितिखगन्तव्या, केवलं 'बंधुक्कस्साण आवलिगूणा ठिई जट्ठिई ति वचनाद्वन्धावलिकोना द्रष्टव्या । इहायुषो व्याघातभाविन्यपवर्त्तना नियमादुदये सति प्रवर्तते ततो न तामधिकृत्येह यस्थितिनिरूपणम् । या तु निर्व्याघातभाविन्यपवर्तना साऽनुदयेऽपि बन्धावलिकाति क्रमे सर्वदा प्रवर्तते, अपि च बन्धे प्रवर्तमान एव सति प्रथमादिसमयबद्धानां लतानां बन्धावलिकातिक्रमे उद्वर्तनापि भवति, ततो || नियाघातभाव्यपवर्तनारूपे उद्वर्तनारूपे च स्वस्थानसंक्रमे यत्स्थितिरायुष आवलिकाहीना साबाधा सर्वा स्थितिर्भावनीया । तदेवमुक्तमुत्कृष्टस्थितिसंक्रमपरिमाणम् ॥३१॥ इदाणिं जहण्णगद्वितिसंकमपरिमाणं भग्णति ॥६१॥ आवरणविग्घदसणचउक्कलोभंतवेयगाऊणं । एगा ठिई जहन्नो जट्ठिइ समयाहिगावलिगा ॥ ३२ ॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy