SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ 'लोभंत' त्ति-संज्वलनलोभस्य, 'वेयग' ति वेदकसम्यक्त्वस्य, चतुर्णा चायुपाम्, सर्वसङ्ख्यया विंशतिप्रकृतीनां स्वस्वसत्ताव्यवच्छेदकर्मप्रकृतिः। समये समयाधिकावलिकाशेषायां स्थिती उदयावलिका सकलकरणायोग्येति कृत्वा तस्या उपरितनी समयमात्रा स्थितिरपवर्तनसंक्रमे संक्रमकरणे णाधस्तन उदयावलिकात्रिभागे समयाधिके संक्रामति, एप समयमात्रो जघन्यस्थितिसंक्रमः, यस्थितिः-सर्वसंक्रमस्थितिपरिमाणमत्र॥६२॥ स्थितिसं क्रम। समयाधिकावलिका ॥३२॥ णिद्दापयलाणं जहण्णट्ठितिणिरूवणा| निद्दादुगस्स एगा आवलियदुगं असंखभागो ।जट्ठिइ हासच्छक्के संखेजाऊ समाऊ उ ॥ ३३ ॥ __ (चू०)-'एगा' इति-एगा ठिति जहण्णगो संकमो अप्पप्पणो संकमस्संति। उवरिल्ला एगा ठिति हेडिल्ले दुआवलियआवलियतिभागसमयाहिगे संकमंति। तेसिं चेव केवतिया जट्टिति तं णिरूविजइ-'आवलियदुर्ग असंखेनभागो अजट्टिईत्ति-दो आवलियातो अण्णाए आवलियाए असंखभागो तम्मि काले सवठितिपरिमाणं । हामानिछस्स जहण्णठितिसंकमपरिमाणं भण्णइ-'हामच्छक्के संखेजाऊ समाऊ उ'-हासरइअरतिसोगभयदुगुच्छाणं खवगेणं अपवत्तेऊणं संग्विजवासित्ता ठिति कता सा तासिं अप्पणो णिल्लेवणाकालसमयंमि | कोहसंजलणे संच्छुभमाणीणं जहण्णयं ठितिसंकमपरिमाणं भवति ॥३३॥ ॥६२॥ १२ (मलय०)–'निद्द' त्ति । 'निद्राद्विकस्य'-निद्राप्रचलालक्षणस्य जघन्यः स्थितिसंक्रमः स्वसंक्रमान्ते स्वस्थितरुपरितनी एका समय मात्रा स्थितिः, सा आवलिकाया अधस्तने समयाधिके त्रिभागे निक्षिप्यते, तदानीं च यस्थितिः सर्वा स्थितिः आवलिकाद्विकं तृती-||
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy