SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ 1ोकोनविशति च पशमशान लगानापिकलानि सस सानानि संक्रामन्ति । तथा चाह-'एगंत' इत्यादि । एकान्तेनयाभ्यानि या कमला पणतनतुनवत्य कोन स्वत्माजील्मेकाशीतिरूपाण-एतानि हि श्रेणावेव वर्तमानेन यशःकी बादलयामेन बध्यमानामा संक्रम्यमाणानि माध्यन्त, नान्यत्र, ततस्तान बीयत्वा शेषाणि व्युत्तरशतद्वयुत्तरशतषष्णवतिपञ्चनवतित्रिनितिनतरवाहि यशोमाण मा संचमस्थानानात्रिंगदकोनविंशत्परग्रहयोः प्राप्यन्ते । तत्र व्युत्तरशतसत्कर्मणो देवस्य सम्यग्दृष्टे-IN स्तजसकामणवणाहतुकारलानभाणावधानपञ्चन्द्रिजात्यादरिकाशरीरादारकाङ्गोपाङ्गाधसस्थानसंहननमनुजगतिमनुजानुपूर्वीत्रसबाद पयासत्यकार कास्थित शुभाशुभा पतराभगसुस्वरादेयया कार्ययशकीत्यन्यतरराघातोच्छ्वासप्रशस्तविहायोगतितीर्थकलक्षणां मनुजगतिप्रायोप्या तावरनामसहित बिशत बातम्घुत्तरशतं तस्मिन् विशपतराहे संक्रामति । द्वयुत्तरशतसत्कर्मणोऽप्रमउसयनवापूर्वकरणस्य या देवगतिपत्रेन्द्रियजातिक्रियशरीरसमचतुरलसंस्थानवैक्रियाङ्गोपाङ्गदेवानुपूर्वीपराघातोच्छ्वासप्रशस्तविहायोगलित्रसदशकतजसकामगादिचतुष्कागुरुलधूपघातनिर्माणाहारकाद्वकलक्षणां देवगतिप्रायोग्यां त्रिंशतं बनतो द्वयुत्तरशतं तस्मिन | शिरपतहहे संक्रामति । अाशुवरातसत्कर्मणामेकेन्द्रियादीनामुयोतसाहिता द्वीन्दियादिप्रायोग्यां तैजसकार्मणागुरुलघूपघातनिर्माणवणादि चतुष्कातर्यग्गांततिर्षगानुपूर्वाद्वीन्द्रियाद्यन्यतमजतित्रसबादपर्याप्तप्रत्येकस्थिरास्थिरान्यतरशुभाशुभान्यतरदुर्भगदःस्वरानायकीपयश कार्यस्यारोमारिकशरीरीदारिकाङ्गोपाङ्गान्यतसंस्थानान्यतमसंहननाप्रशस्तविहायोगतिपराघातोद्योतोच्छ्वासलक्षमाना जाता हशुत्तरगत मिस्त्रिंशताइहे संक्रामति। निसत्वपर्णा देवनारकाणां मनुजगतिप्रायोग्यां तीर्थकरनामदिल की बात पिता वतिः संकामति । पतसत्कर्मणामग्रमत्तापूर्वकरणसंयतानामाहारकद्विकसहितां माथRCH
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy