________________
कमेप्रकृतिः
॥४५॥
GORasiekSOSOR
प्रागुक्तां देवगतिप्रायोग्यां त्रिंशतं बनतामाहारकसप्तकस्य बन्धावलिकायामनपगतायां पञ्चनवतिस्त्रिंशत्पतगृहे संक्रामति । अथवा पञ्चनव-131 तिसत्कर्मणामेकेन्द्रियादीनां द्वीन्द्रियादिप्रायोग्यां प्रागुक्तामुद्योतसहितां त्रिंशतं बनता पश्चनवतिस्त्रिंशत्पतगृहे संक्रामति । त्रिनवतिसत्क-19 सिंक्रमकरणे र्मणां चतुरशीतिसत्कर्मणां द्वयशीतिसत्कर्मणां चैकेन्द्रियादीनां विकलेन्द्रियपश्चेन्द्रियतिर्यग्गतिप्रायोग्यां प्रागुक्तामुद्योतसहितां त्रिंशतं बध्न-|प्रकात तां यथाक्रमं त्रिनवतिश्चतुरशीतिद्वयशीतिश्च त्रिंशत्पतद्गृहे संक्रामति । एकोनत्रिंशत्पतद्वहेऽप्येतान्येव सप्त संक्रमस्थानानि भवन्ति । तत्र व्युत्त
क्रमः। | रशतसत्कर्मणामविरतसम्यग्दृष्टिदेशविरतप्रमत्तसंयतानां देवगतिप्रायोग्यां तीर्थकरनामसहितां देवगतिदेवानुपूर्वीपञ्चेन्द्रियजातिवक्रिय-16 द्विकपराघातोच्छ्वासप्रशस्तविहायोगतित्रसबादरपर्याप्तप्रत्येकस्थिरास्थिरान्यतरशुभाशुभान्यतरसुभगसुस्वरादेययश-कीर्त्ययशःकीत्यन्यतरसमचतुरस्रसंस्थानतजसकार्मणवर्णादिचतुष्कागुरुलधूपघातनिर्माणतीर्थकरलक्षणामेकोनत्रिंशतं बध्नतां व्युत्तरशतमेकोनत्रिंशत्पतगृहे संक्रामति । एतेषामेवाविरतादीनां त्रयाणां प्रागुक्तामेकोनत्रिशतं बध्नतां तीर्थकरनाम्नो बन्धावलिकायामनपगतायां द्वयुत्तरशतं तस्मि- |
कोनत्रिंशत्पतद्हे संक्रामति । एकेन्द्रियादीनां वा द्वयुत्तरशतसत्कर्मणां द्वीन्द्रियादिप्रायोग्यां प्रागुक्तां त्रिंशतमुद्योतरहितां बध्नता| मेकोनत्रिंशत्पतद्हे दुशुत्तरशतं संक्रामति । अविरतसम्यग्दृष्टिदेशविरतप्रमत्तसंयतानां पण्णवतिसत्कर्मणां प्रागुक्ताया देवगतिप्रायोग्या| यात्रिंशत आहारकद्विकापनयनेन जिननाम्नश्च तत्र प्रक्षेपेण निष्पन्नामेकोनत्रिंशतं बध्नतां षण्णवतिस्तस्मिन्नेकोनत्रिंशत्पतद्गृहे संक्रामति । अथवा नरयिकस्य तीर्थकरनामसत्कर्मणो मिथ्यादृष्टरपर्याप्तावस्थायां वर्तमानस्य मनुजगतिमनुजापूर्वीपञ्चन्द्रियजातित्रसबादरपयाप्त
॥४५॥ प्रत्येकस्थिरास्थिरान्यतरशुभाशुभान्यतरसुभगदुर्भगान्यतरादयानादेयान्यतस्यशःकीय॑यशःकीय॑न्यतरषदकान्यतमसंस्थानषद्कान्यतमसंहननवर्णादिचतुष्कागुरुलघूपधाततैजसकार्मणनिमाणीदारिकशरीरोदारिकाङ्गोपाङ्गमुस्वरदुःस्वरान्यतरपराघातोच्छ्वासान्यतरविहायोग