________________
Da
तिलक्षणामेकोनत्रिंशतं बध्नतः पण्णवतिरेकोनत्रिंशति संक्रामति । अविरतसम्यग्दृष्टीनां देशविरतानां प्रमत्तसंयतानां वा पण्णवतिसत्कर्मणां प्रागुक्तां तीर्थकरनामसहितां देवगतिप्रायोग्यामे कोनत्रिंशतं बध्नतां तीर्थकरनामकर्मणो बन्धावलिकायामनपगतायामेकोनत्रिंशति पञ्चनवतिः संक्रामति । पञ्चनवतिसत्कर्मणामेकेन्द्रियादीनां वा द्वीन्द्रियादिप्रायोग्यां प्रागुक्तां त्रिंशतमुद्योतहीनां कृत्वैकोनत्रिंशतं बघ्नतां तस्यामेवैकोनत्रिंशति पञ्चनवतिः संक्रामति । त्रिनव तिचतुरशीति द्व्यशीतयस्तु त्रिंशत्पतन हे यथोक्तास्तथैवात्रापि भावनीयाः ।। २६ ।। इदानीं अट्ठावीस डिग्गहस्स पंच संकमद्वाणाणि -
1
अट्ठावीस व ते बासीईतिसंयवज्जिया पंच । ते च्चिय बासीइजुया सेसेसुं छन्नउइ य वज्जा ॥२७॥ पगइसकमो समत्तो ॥
( ० ) - 'अट्ठावीसाए वि ते बासीतीतिसयवजिया पंच' त्ति । बिउत्तरसतं, छण्णउती, पंचाणउती, तेणउती, चतुरासीति चेति । तत्थ मिच्छद्दिट्ठिस्स णिरयगतिपातोरगं वा देवगतिपातोग्गं वा अट्ठावीसं बन्धमाणस्स, सम्मद्दिट्ठिस्स देवगतिपातोरगं अट्ठावीसं बन्धमाणस्स विउत्तरसतसंतकंभिताणं बिउत्तरसयं अट्ठावीसपडिग्गहे संकमति । मणुयस्स तित्थकरसंतकंभियस्स णिरताभिमुहस्स पुत्र्वाउयबद्धस्स मिच्छत्तं पडिवन्नस्स निरयपाउरगं अट्ठावीसं बंधमाणस्स छन्नउईसंतकम्मं सियस्स अट्ठावीसाए छन्नउई संकमइ । पंचाणउईए जहा बिउत्तरसत्तस्स अट्ठावीसाते संकमो तहा कायव्वो । तेणउतीए मिच्छद्दिट्ठिस्स देवगतिपातोग्गं अट्ठावीसं बंधमाणस्स तेणउती
ल
Sa