________________
प्
कर्मप्रकृतिः
॥४६॥
संतकम्मियाणं(यस्स) तस्स वेउवीतसत्तगदेवगतिदेवाणुपुवीणं बन्धावलिताए परतो वहमाणस्स तेणउती अट्ठावीसाए संकमति । अहवा पंचाणउतीसंतकंमितस्स देवगतिपातोग्गं अट्ठावीसं बंधमाणस्स देवगतिदेवाणु-संक्रमकरणे पुवीणं अंतो बन्धावलिताए वट्टमाणस्स तेणउती अट्ठावीसाए संकमति । अहवा तेणउतीसंतकमियस्स मिच्छ- प्रकृतिसद्दिहिस्स अट्ठावीसं बन्धमाणस्स णिरयगतिपातोग्गं णिरयदुगवेउब्वियसत्तगाणं बन्धावलिताए परतो वट्ट-1
क्रमः माणस्स तीणउती अट्ठावीसाए संकमइ । अहवा पंचाणुतीसंतकंमियस्स मिच्छद्दिहिस्स णिरयगतिपातोग्गं| | अट्ठावीसं बन्धमाणस्स णिरयगतिदुगस्स अंतो बन्धावलिताए वहमाणस्स तिणउती अट्ठावीसाए संकमति । इदाणिं चउरासीतितेणउतिसंतकंमियस्स मिच्छद्दिहिस्स देवगतिपातोग्गं अट्ठावीसं बन्धमाणस्स देवदुगवेउवियसत्तगाणं बन्धावलियाए अंतो वट्टमाणाणं चउरासीति अट्ठावीसाए संकमति । अहवा तेणउतीसंतकम्मियस्स मिच्छद्दिहिस्स णिरयगतिपातोग्गं अट्ठावीसं बंधमाणस्स णिरयदुगवेउब्वियसत्तगाणं बन्धावलियाए परतो वट्टमाणाणं चउरासीती अट्ठावीसाए संकमति । इदाथि छव्विसापडिग्गहे पंच हाणाणि संकमति–'ते चिय बासीतीजुत्ता सेसेसु छपणउह य वज' त्ति। तं जहा-बिउत्तरसतं, पंचाणउती, तिणउति, ॥४६॥ चउरासीति, बासीती। तत्थ एगिदियादीणं णेरइतवजाणं बिउत्तरसतपंचाणउतीसंतकमियाणं आतावुजोयएकतरसहितं एगिदियपातोग्गं छवीसं बंधमाणाणं विउत्तरसतपंचाणउतीतो छब्बीसपडिग्गहे संकमंति। एतेसिं चेव एगिदियादीणं देववजाणं तं चेव छब्बीसं बंधमाणाणं तेणउतीचउरासीसंतकंमिताणं तेण-17