________________
उतीचउरासीतो तंमि चेव छव्वीसपडिग्गहे संकमंति। तेसिं चेव एगिंदियातीणं देवणारगमणुयवज्जाणं तं | चेव छब्वीसं बन्धमाणाणं बामीतीसंतकम्मियाणं बासीती तंमि चेव छच्वीसप डिग्गहे संकमति । इदाणी पण| वीसप डिग्गहे ते चैव पंचट्टाणा संकर्मति । एते पंचट्ठाणा जहा छवीसापडिग्गहे भणिता नहा एगिंदियपज्जत्तपानोग्गं पणुवीसं बन्धमाणाणं भणियच्वा । अहवा विगलिंदियपंचिन्दियमणुयअपज्जत्तगपातोरगं पणवीसं बन्धमाणाणं एगिंदियातीणं देवणेरइयवज्जाणं बिउत्तरसतादिसंतकं मियाणं विउत्तरसतादि पंच पणवीसापडि - | गहे संकमंति। इयाणिं तेवीसापडिग्गहे एते चेत्र पंचट्टाणा संकमंति। जहा पणवीसपडिग्गहे बेतिंदियातिअपज्जत्तगपातोग्गं पणवीसं बन्धमाणाणं एगिंदितादीणं संकमविही भणिया तहा एगिंदियातीणं एगिंदियअपजत्तगपातोग्गं तेवीसं बन्धमाणाणं एए चैव बिउत्तरसतादि पंचट्टाणा तेवीसापडिग्गहे संकर्मति ॥ २७ ॥ पगति संकमो समत्तो ।
(मलय ० ) – 'अट्ठावीसाए' ति - अष्टाविंशतावपि तान्येव पूर्वोक्तानि द्वयशीतिःयुत्तरशतवर्जितानि शेषाणि द्वयुत्तरशतपण्णव तिपञ्चनवतित्रिनवतिचतुरशीतिरूपाणि पञ्च संक्रमस्थानानि संक्रामन्ति । तत्र मिथ्यादृष्टेर्नरकगतिप्रायोग्यां नरकगतिनरकानुपूर्वीपश्चेन्द्रियजातिवैक्रियशरीरवैक्रियाङ्गोपाङ्गडुंडसंस्थानपराघातो च्छ्व । साप्रशस्तविहायोगतित्रसबादरपर्याप्तप्रत्येकस्थिरा स्थिरान्यतरशुभाशुभान्यतर(प्रत्येकास्थिराशुभ) दुर्भगदुःस्वरानादेयायशः कीर्तिवर्णादिचतुष्कागुरुल धूपघाततैजसकार्मणनिर्माणलक्षणाम्, तथा मिथ्यादृष्टेः सम्यग्दृष्टेर्वा देवगतिप्रायोग्यां तैजसकार्मणवर्णादिचतुष्कागुरुल धूपघातनिर्माण देवगतिदेवानुपूर्वी पञ्चेन्द्रिय जातिवैक्रियशरीरवैक्रियाङ्गोपाङ्गसमचतुरस्रसंस्थान
1222222