SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ |तिस्तस्मिन्नकोनत्रिंशत्पतद्ग्रहे संक्रामति । अथवा नैरयिकस्य तीर्थकरनामसत्कर्मणो मिथ्यादृष्टेरपर्याप्तावस्थायां वर्तमानस्य मनुजगतिकर्मप्रकृतिः प्रायोग्यां मनुजगतिमनुजानुपूर्वीपश्चेन्द्रियजातित्रसबादरपर्याप्तप्रत्येकस्थिरास्थिरान्यतरशुभाशुभान्यतरसुभगदुर्भगान्यतरादेयानादेयान्य-२ |संक्रमकरणे | तरयशःकीर्त्ययशःकीर्त्यन्यतरसंस्थानषदकान्यतमसंस्थानसंहननषट्कान्यतमसंहननवर्णादिचतुष्कागुरुल धूपघातनिर्माणतैजसकार्मणौदा- प्रकृतिसं॥४४॥ KI रिकशरीरौदारिकाङ्गोपाङ्गसुस्वरदुःस्वरान्यतरपराघातोच्छ्वासप्रशस्ताप्रशस्तान्यतरविहायोगतिलक्षणामेकोनत्रिशतं यत्नतः पप्णवतिरेको क्रमः। नत्रिंशति संक्रामति । अविरतसम्यग्दृष्टीनां देशविरतानां प्रमत्तसंयतानां वा पण्णवतिसत्कर्मणां प्रागुक्तां तीर्थकरनामसहितां देवगति| प्रायोग्यामेकोनत्रिंशतं बनतां तीर्थकरनामकर्मणो बन्धावलिकायामनपगतायामेकोनविंशति पञ्चनवतिः संक्रामति । यद्वा पश्चनवति-12 | सत्कर्मणामेकेन्द्रियादीनां द्वीन्द्रियादिप्रायोग्या प्रागुक्ता या त्रिंशत् सैवोद्योतरहितकोनत्रिंशत् तां बध्नतां तस्यामेवंकोनविंशति पञ्चन|वतिः संक्रामति । त्रिनवतिचतुरशीतिद्वयशीतयो यथा त्रिंशत्पतद्ग्रहेऽभिहितास्तथैवात्रापि भावनीयाः ॥२६॥ | (उ०) एकत्रिंशत्प्रकृतिसमुदायरूपे पतद्ग्रहे प्रथमसत्ताचतुष्कलक्षणानि चत्वारि संक्रमस्थानानि भवन्ति । तथा चाह-यतेरप्र| मत्तस्यापूर्वकरणस्य च देवगतिपञ्चेन्द्रियजातिक्रियशरीरसमचतुरस्रसंस्थानक्रियाङ्गोपाङ्गदेवानुपूर्वीपराघातोच्छ्वासप्रशस्तविहायोगतित्रसदशकतैजसकार्मणवर्णादिचतुष्कागुरुलघूपघातनिर्माणतीर्थकराहारकद्विकलक्षणामेकत्रिंशतं बनतस्तस्यामेकत्रिंशति एकत्रिंशत्प्रकृतिसमुदायरूपे पतद्ग्रहे व्युत्तरशतं द्वयुत्तरशतं षण्णवतिः पञ्चनवतिरिति चत्वारि संक्रमस्थानानि संक्रामन्ति । तत्र व्युत्तरशतं तीर्थकराहारकनाम्नोबन्धावलिकायामपगतायामेकत्रिंशत्प्रकृतिपतद्ग्रहे संक्रामति । तीर्थकरनाम्नः पुनबन्धावलिकायामनपगतायां द्वथुत्तरशतम् । आहारकसप्तकस्य तु बन्धावलिकायामनपगतायां षण्णवतिः। तीर्थकराहारकसप्तकयोः पुनर्बन्धावलिकायामनपगतायां पश्चनवतिः । त्रिंश-16 उuTue. MAI४४॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy