________________
दैESSAGE
तरौदारिकशरीरीदारिकाङ्गोपाङ्गान्यतमसंस्थानान्यतमसंहननाप्रशस्तविहायोगतिपराघातोद्योतोच्छ्वासलक्षणां त्रिंशतं बनतां द्वथुत्तरशतं | तस्मिन् त्रिंशत्पतगृहे संक्रामति । षष्णवतिसत्कर्मणां देवनारकाणां मनुजगतिप्रायोग्यां तीर्थकरनामसहितां प्रागुक्तां त्रिंशतं बनता तस्मिन् त्रिंशत्पतद्हे पण वतिः संक्रामति । एश्नवतिसत्कर्मणामप्रमत्तापूर्वकरणसंयतानामाहारक द्विव.स हितां प्रागुक्तां देवगतिप्रायोग्यां त्रिंशतं बनतामाहारकसप्तव स्य बन्धावलिकायामनए गतायां पश्चनवतित्रिंशत्पतगृहे संक्रामति । अथवा पश्चनवतिसत्कर्मणामेकेन्द्रियादीनां द्वीन्द्रियादिप्रायोग्यामुद्योतसहितां प्रागुक्तां त्रिंशतं बध्नतां पश्चनवति स्त्रिंशत्पतद्हे संक्रामति । त्रिनवतिसत्कर्मणां चतुरशीति| सत्कर्मणां द्वयशीतिसत्कर्मणां चैकेन्द्रियादीनां विकलेन्द्रियाश्चेन्द्रियतिर्यग्गतिप्रायोग्यां प्रागुक्तामुद्योतसहितां त्रिंशतं बध्नतां यथाक्रमं त्रिनवतिश्चतुरशीतिद्वयशीतिश्च शिरपतगृहे संक्रामति । एकोनत्रिंशत्पतगृहेऽप्येतान्येव सप्त संक्रमस्थानानि । तत्र :युत्तरशतसत्कमणामविरतसम्यग्दृष्टि देशविरतप्रमत्तसंयतानां देवगतिप्रायोग्यांतीर्थकरनामसहितां देवगतिदेवानुपूर्वीपञ्चन्द्रियजातिवैक्रियशरीवक्रियाङ्गोपाङ्गपराघातोच्छ्वासप्रशरतविहायोगतित्रस बादरपर्याप्तप्रत्येकस्थिरास्थिरान्यतरशुभाशुभान्यतरसुभगसुस्वरादेययशाकीय॑यशकीयन्यतरसमचतुरस्रसंस्थानतैजसकार्मणवर्णादिचतुष्क गुरुलघूपघातनिर्माणतीर्थकरलक्षणामेकोनत्रिंशतं बध्नतां व्युत्तरशतमेकोनत्रिंशत्पतग्रहे संक्रामति । एतेषामेवाविरतादीनां त्रयाणां प्रागुक्तामेकोनत्रिंशतं बध्नतां तीर्थकरनाम्नो बन्धावलिकायामनपगतायां द्वयत्तरशतं तस्मिन्नेकोनत्रिंशत्पतद्ग्रहे संक्रामति । अथवैकेन्द्रियादीनां द्वछत्तरशतसत्कर्मणां द्वीन्द्रियादिप्रायोग्यां प्रागुक्तामेव त्रिंशतमुद्योतरहितामेकोनत्रिंशतं बध्नतां युत्तरशतमे कोनत्रिंशस्पतद्ग्रहे संक्रामति । अविरतसम्यग्दृष्टिदेशविरतप्रमत्तसंयतानां पप्णवतिसत्कर्मणां प्रागुताया देवगतिप्रायोग्यायास्त्रिंशत आहारकद्विकेऽपनीते तीर्थकरनाम्नि च तत्र प्रक्षिप्ते सति या संजातकोनत्रिंशत् तां बध्नतां षण्णव