SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ।। ४३ ।। | ति - एकत्रिंशत्प्रकृतिसमुदायरूपे पतहे ध्युत्तरशतं द्वयुत्तरशतं पप्णवतिः पञ्चनवतिरिति चत्वारि संक्रामन्ति । तत्र व्युत्तरशतं तीर्थकराहारकयोर्बन्धावलिकायामपगतायामेकत्रिंशत्प्रकृतिपतग्रहे संक्रामति । तीर्थकरनाम्नः पुनर्बन्धावलिकायामनपगतायां द्वयुत्तरशतम् । आहारकसप्तकस्य तु बन्धावलिकायामनपगतायां षण्णवतिः । तीर्थकराहारकसप्तकयोः पुनर्वन्धावलिकायामनपगतायां पञ्चनवतिः । 'एगंत' इत्यादि - एकान्तेन श्रेणियोग्यानि यानि संक्रमस्थानानि एकोत्तरशतचतुर्नवत्ये कोननवत्यष्टाशीत्येकाशीतिरूपाणि - एतानि हि श्रेणावेव वर्तमानेन यशः कीर्तावेकस्यां बध्यमानायां संक्रम्यमाणानि प्राप्यन्ते, नान्यत्र ततस्तानि वर्जयित्वा शेषाणि व्युत्तरशतद्वयुतरशतपष्णवतिपञ्चनवति त्रिनवतिचतुरशीतिद्वयशीतिरूपाणि त्रिंशत्पतद्धहे एकोनत्रिंशत्तद्वहे च सप्त संक्रमस्थानानि भवन्ति । तत्र |युत्तरशतसत्कर्मणो देवस्य सम्यग्दृष्टेस्तैजस कार्मणवर्णादिचतुष्कागुरुलघूपघात निर्माणपञ्चेन्द्रिय जात्यौदारिकशरीरौदारिकाङ्गोपाङ्गसमचतुरस्रसंस्थानवज्रर्षभनाराचसंहननमनुजगतिमनुजानुपूर्वीत्र सबाद रप र्याप्तिप्रत्येक स्थिरास्थिरान्यतरशुभाशुभान्यतरसुभगसुस्वरादेय यशःकीर्त्ययशः कीर्त्यन्यतरपराधातोच्छ्वासप्रशस्त विहायोगतितीर्थकरलक्षणां मनुजगतिप्रायोग्यां तीर्थकर नामसहितां त्रिंशतं बभ्रतस्त्रयुत्तरशतं तस्मिन त्रिंशत्पतद्रहे संक्रामति । द्वयुत्तरशतसत्कर्मणोऽप्रमत्तसंयत स्थापूर्वकरणस्य वा देवगतिपञ्चेन्द्रियजातिवैक्रिय शरीरसमचतुरस्र| संस्थानवैक्रियाङ्गोपाङ्गदेवानुपूर्वीप राघातोच्छ्वासप्रशस्त विहायोग तित्र सबाद रपर्याप्तप्रत्येक स्थिर शुभ सुभगसुखरादेय यशः कीर्तितैजस कार्मण| वर्णादिचतुष्कागुरुल धूपघातनिर्माणाहारकद्विकलक्षणां देवगतिप्रायोग्यां त्रिंशतं बनतो द्वयुत्तरशतं तस्मिन् त्रिंशत्पत संक्रामति । | अथवा द्वयुत्तरशतसत्कर्मणा मे केन्द्रियादीनामुद्योत सहितां द्वीन्द्रियादिप्रायोग्यां तेजसकार्मणा गुरुलघूपघात निर्माण वर्णादि चतुष्कतिर्यग्गतितिर्यगानुपूर्वीद्धीन्द्रियाद्यन्यतमजातित्र संवाद रपर्याप्तप्रत्येक स्थिरास्थिरान्य तर शुभाशुभान्यतरदुर्भग दुःखरानादेय यशः कीर्त्य यशः कीत्यन्य संक्रमकरणे प्रकृतिसं क्रमः । ॥ ४३ ॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy