________________
कर्मप्रकृतिः
॥ ३५ ॥
2225
(चू० ) - साहारणस्स सुहुमस्सं लद्धीए अपजत्तगस्स पढमसमए वट्टमाणस्स अप्पावीरियलद्धिस्स जहन्नतो जोगो सव्वत्थोवो । 'बादरवियतियचउरमण सण्णअपज्जत्तगजहन्नो त्ति-ततो बादरएगिंदियस्स अपजत्तगस्स जहण्णओ जोगो असंखेज्जगुणो । बेइंदियस्स अपज्जत्तगस्स जहन्नओ जोगो असंखेज्जगुणो । एवं तेइंदिय|स्स चउरिंदियरस असन्निपंचिदियस्स सन्निपंचिदियरस अपज्जत्तगस्स जहन्नओ जोगो असंखेज्जगुणो || १४ ||
( मलय ० ) - तदेवमुक्तं चतुरादिसमयानां योगस्थानानामल्पबहुत्वं सम्प्रति तेषु योगस्थानेषु वर्तमानानां सूक्ष्मबाद रैकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासंज्ञिस पिञ्चेन्द्रियाणां पर्याप्तापर्याप्तानां जघन्योत्कृष्टयोगविषयेऽल्पबहुत्वमभिधित्सुराह - 'सव्ब'ति - इहास - थेयगुण इति उत्तरगाथातः संबध्यते । साधारणस्य सूक्ष्मस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगः सर्वस्तोकः । ततो बादरै केन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसङ्ख्येयगुणः । ततो द्वीन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसंख्येयगुणः । ततस्त्रीन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसंख्येयगुणः । ततश्चतुरिन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसंख्येयगुणः । ततोऽसंज्ञिपश्ञ्चेन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसंख्येयगुणः । ततः संज्ञिपञ्चेन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसंख्येयगुणः॥ १४ ॥ ( उ० ) — उक्तं चतुरादिसमयानां योगस्थानानामल्पबहुत्वं सम्प्रति जीवस्थानानां जघन्योत्कृष्टयोगविषय मल्पबहुत्वमाहइहासंख्येयगुण इत्यग्रिमगाथातः सम्बध्यते । ततः साधारणस्य सूक्ष्मस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्त्तमानस्य जघन्यो योगः सर्वस्तोकः । बाद रैकेन्द्रियस्य लब्ध्यपर्याप्तस्य प्रथमसमये वर्त्तमानस्य जघन्यो योगोऽसंख्येयगुणः । ततो द्वीन्द्रियस्य लब्ध्यपर्याप्तकस्य
sahasra
बन्धन
करणे
योगप्र
रूपणा.
॥ ३५ ॥