________________
SEEISAVA
प्रथमसमयवृत्तेजघन्यो योगोऽसंख्येयगुणः । ततस्त्रीन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमयवृत्तेजघन्यो योगोऽसंख्येयगुणः। ततश्चतुरिन्द्रि-IF
यस्य लब्ध्यपर्याप्तकस्याद्यसमयस्थस्य जघन्यो योगोऽसंख्येयगुणः । ततोऽसंक्षिपञ्चेन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमयवृत्तेजघन्यो | १२योगोऽसंख्येयगुणः । ततः संज्ञिपञ्चेन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसंख्येयगुणः ।। १४ ॥
आइदुगुक्कोसो सिं पजत्तजहन्नगेयरे य कमा । उक्कोसजहन्नियरो असमत्तियरे असंखगुणो ॥ १५ ॥ २ (०)-'आदिदुगुक्कोसो त्ति-आदिदुर्ग-सुहुमवादरएगिदिया अपज्जत्तगा, सिं उबोसो ततो परिवाडीए अ
संखेजगुणो । सुहमस्स अपजत्तगस्स उकोसो जोगो असंखेजगुणो। बादरस्स अपज्जत्तगरस उकस्सगो जोगो असंखेज्जगुणो। 'सिं पजत्तजहन्नगेयरे य कमा' इति तेसिं चेव सहमबादराणं पजत्तगाणं करणं पडुच्च जहण्णुकस्सगा जोगा कमेण असंखेजगुणा । ततो सुहुमस्स पज्जत्तगरस जहन्नओ जोगो असंखेजगुणो । ततो बादरस्स पज्जत्तगस्स जहन्नो जोगो असंखेजगुणो । ततो सुहमस्स पजत्तगस्स उकस्सगो जोगो असंखेजगुणो । बादरपजत्तग(स्स) उक्कस्सगोजोगो असंखेजगुणो। 'उक्कोसजहन्नियरो असमत्तियरे असंखगुणोत्ति । 'उकोस्सगं'ति-बेइंदियाईणं अपजत्तगाणं उकोसो। 'जहन्नितरोत्ति-तेसिं चेव पज्जत्तगाणं जहन्नगो, 'इयरों त्ति-उधोसो। 'असमत्तियरेसु' त्ति-अपज्जत्तपज्जत्तगेसु असंखेज गुणो णेयव्यो। बादरएगिदियपज्जत्तगउक्कसगातो बेतिदियस्स| अपज्जत्तगस्स उक्कस्सगो जोगो असंखेज गुणो । तेइंदियस्स अपज्जत्तगस्स उक्कसगो जोगो असंखेज्जगुणो। चउरिंदियस्स अपज्जत्तगस्स उक्कसगो जोगो असंखेज्जगुणो । असन्निपंचिंदियस्स अपज्जत्तगस्स उक्कस्स
काSGDISAPAN
R
SANSOHD