SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ जोगो असंखेजगुणो । सन्निपंचेंदियअपज्जत्तगस्स उक्कस्सजोगो असंखेजगुणो। एते सव्वे लद्धीए अपज्जत्तकर्मप्रकृतिः गा गदिता। बेदिदियस्स पज्जत्तजहन्नजोगो असंखगुणो करणपज्जत्तगस्स। ततो हिडिल्ला ठाणा लद्धिपज्जत्त- बन्धन गस्स करणेण अ पज्जत्तगस्स भवति । ततो बेतिदियपज्जत्तगस्स जहन्नओ जोगो असंखगुणो। तेतिदियप-IN करणे ॥३६॥ |ज्जत्तगस्स जहन्नओ जोगो असंखगुणो। चउरिंदियपज्जत्तगस्स जहन्नओ जोगो असंखगुणो । असन्निपंचिं-16 योगप्र रूपणा. दियस्स पज्जत्तगस्स जहन्नओ जोगो असंखेज्जगुणो। सन्निपंचिंदियस्स पज्जत्तगस्स जहन्नओ जोगो असं-1 खगुणो। सब्वे करणपज्जत्तीए पज्जत्तगा। ततो बेतिंदियपज्जत्तगस्स उक्कस्सजोगो असंखगुणो। तेतिंदिय SY पज्जत्तगस्स उक्कस्सजोगो असंखगुणो। चउरिदियपज्जत्तगस्स उक्कस्सजोगो असंखगुणो। असन्निपंचिंदि| यपज्जत्तगस्स उक्कस्सजोगो असंखगुणो ॥१५॥ __ (मलय०) 'आइदुग'त्ति-आदिदिकम्-अपर्याप्तसूक्ष्मब दरैकेन्द्रियलक्षणं, तस्योत्कृष्टो योगः परिपाट्याऽसंख्येयगुणो वक्तव्यः। तद्यथा-लब्ध्यपर्याप्तकसंनिपश्चेन्द्रियजघन्ययोगात सूक्ष्मनिगोदस्य लब्ध्यपर्याप्तकस्यैवोत्कृष्टो योगोऽसंख्येयगुणः। ततोऽपि बादरैकेन्द्रि यस्य लब्ध्यपर्याप्तकस्योत्कृष्टोऽसंख्येयगुणः। 'सिं पज्जत्तजहन्नगेयरे य कमा'-अनयोः सूक्ष्मवादरैकेन्द्रिययोः पर्याप्तयोजघन्य इतरश्ची-IN लत्कृष्टः क्रमात्-क्रमेणासंख्येयगुणो वक्तव्यः । तद्यथा-लब्ध्यपर्याप्तकबादरैकेन्द्रियोत्कृष्टयोगात सूक्ष्मनिगोदस्य पर्याप्तस्य जघन्यो | योगोऽसंख्येयगुणः । ततो बादरैकेन्द्रियस्य पर्याप्तकस्य जघन्ययोगोऽसंख्येयगुणः । ततः सूक्ष्मनिगोदस्य पर्याप्तस्योत्कृष्टो योगोऽसं- | ख्येयगुणः । ततोऽपि बादरैकेन्द्रियस्य पर्याप्तस्योत्कृष्टो योगोऽसंख्येयगुणः । 'उक्कोसजहनियरो असमत्तियरे असंखगुणो' त्ति-अस
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy