SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ उदयावलिकारहितं अन्तर्मुहूर्त उदयाव० सहान्तर्मुहूर्त कर्मप्रकृतिः सयोगिकेवलिगुणस्थानान्ते (सर्वापवर्तनया) नरक २-तिर्य०२-कुजाति ४-स्था० सू०-साधा०-आत० उद्योत इति १३ वज नाम ९० वेदनीय २ गोत्राणां २ संक्रमकरणे (स्थितिसं क्रमः ॥६७॥ उक्तशेषाणां ३० पल्योपमाऽसंख्येयभागः पल्योपमाऽसं० भाग० संक्रमाव० सहितः स्वक्षपणकाले &GOOOD स्त्री-नपुंसकयोः पल्योपमासंख्येयभागः अन्तरकरणरूपमन्तM० अधि कपल्योपमासंख्येयभागः, इयाणिं साइअणाइपरूवणा भण्णइ । पढमं ताव मूलपगतीणंमूलठिई अजहन्नो सत्तण्ह तिहा चउविहो मोहे । सेसविगप्पा तेसिं दुविगप्पा संकमे हुंति ॥३६॥ | (चू०)–'मूलट्ठिति' त्ति-सत्तण्हं मूलपगतिहितीणं 'अजहण्ण' इति-जहन्नतो अन्नं सव्वं अजहन्नं भवति । | 'सत्तण्हं' ति मोहणिज्जवजाणं सत्तण्हं कम्माणं, 'तिहा' इति-अणाति य धुव अधुवो य। मोहवजाणं सत्तहै। कम्माणं अजहण्णतो ठितिसंकमो अणातितो धुवो अधुवो इति तिविहो । कहं ? भण्णइ-णाणावरणदंसणावरण ॥६७॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy