________________
जघन्यस्थितिसंक्रमप्रमाणयन्त्रम् ।
प्रकृतीनां
जघ० स्थि० संक्रमप्रमाणं
कदा?
जघ० यस्थिति
प्रमाण समयाधिकावलिका
१ समयमात्र
ज्ञाना० ५ दश०४ विघ्न ५ सं० लोभ सम्य० ४ आयुषां
समयाधिकावलिकाशेषे सत्ताविच्छेदसमये (अपवर्तनया)
१ समयमात्रं
निद्रा-प्रचलयोः
२ आवलिका आव० असं०
भागाधिका
आ० असंख्येयभागाधिके आवलिकालिकशेषे संक्रमान्ते (अप
वर्ननया) १२ मे गु० स्वसंक्रमावलिकान्त्यसमय एता दशापि परप्रकृतौ
SMAGICCROSSESende
हास्या०६
पुंवेदस्य सं० क्रोधस्य सं० मानस्य . सं० मायायाः
संख्येयवर्षाणि अबाधोन ८ वर्षा अबाधोन २ मास० अवाधोन १ मास० अबाधोन ०॥ मास०
अन्तर्मु० अधिकसंख्येयव० २ आव० ऊन ८ वर्ष
२ मास० ३ मास०
०॥ मास०