SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ संक्रम्यते, अन्तरकरणे च कर्मदलिकं न वेद्यते, किं तु तत ऊर्ध्वम् । अन्तरकरणं चान्तर्मुहर्तप्रमाणं, ततोऽन्तर्मुहर्तयुक्तो जघन्यस्थितिकर्मप्रकृतिः - संक्रमस्तयोर्यस्थितिः संभवतीति ॥३५॥ ॥६६॥ उत्कृष्टसंक्रमस्थितेयस्थितेश्च प्रमाणम् । ४ संक्रमकरणे स्थितिसंक्रमः। यस्थितेः प्रमाणं प्रकृतिषु मिथ्यात्ववर्जबन्धोत्कृष्टानां संक्रमोत्कृष्टानां मिथ्यात्वस्य सम्यक्त्वमिश्रयोः संक्रमस्थितिप्रमाणं आवलिकाद्विकहीनं आवलिकात्रिकहीनं । अन्तर्मुः हीनं ७० सा० को० को आवलिकाधिकाधिकान्तमहीन७० सालको एकावलिकाहीनं - आवलिकाविकहीनं अन्तर्मु० हीनं ७० सा० को० को. सावलिकान्तर्म ही ७० सा० को ॥६६॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy