________________
संक्रम्यते, अन्तरकरणे च कर्मदलिकं न वेद्यते, किं तु तत ऊर्ध्वम् । अन्तरकरणं चान्तर्मुहर्तप्रमाणं, ततोऽन्तर्मुहर्तयुक्तो जघन्यस्थितिकर्मप्रकृतिः - संक्रमस्तयोर्यस्थितिः संभवतीति ॥३५॥ ॥६६॥
उत्कृष्टसंक्रमस्थितेयस्थितेश्च प्रमाणम् ।
४ संक्रमकरणे स्थितिसंक्रमः।
यस्थितेः प्रमाणं
प्रकृतिषु मिथ्यात्ववर्जबन्धोत्कृष्टानां
संक्रमोत्कृष्टानां
मिथ्यात्वस्य सम्यक्त्वमिश्रयोः
संक्रमस्थितिप्रमाणं आवलिकाद्विकहीनं
आवलिकात्रिकहीनं । अन्तर्मुः हीनं ७० सा० को० को आवलिकाधिकाधिकान्तमहीन७० सालको
एकावलिकाहीनं - आवलिकाविकहीनं अन्तर्मु० हीनं ७० सा० को० को. सावलिकान्तर्म ही ७० सा० को
॥६६॥