SearchBrowseAboutContactDonate
Page Preview
Page 1071
Loading...
Download File
Download File
Page Text
________________ उपशमनाकरणम् यन्त्राणि 11981 DISCREDIODERN भध्यलोभी सर्वोपशान्तौ । लोभबन्धविच्छेदेन मोहस्याबन्धः बा. लोभोदयोदीरणाविच्छेदः । अनिवृत्तिकरणं समाप्तं । किट्टीकरण समाप्तं । अनन्तरसमयात्सूक्ष्मकिहि वेदनमुपशमनं च। म आवलिका ना (१०मगुणस्थानमन्तमुहूर्तम् ) सूक्ष्म सं प राय: कि हि वे द ना द्धा (तृतीयो भागः) आवलिका दा (अन्तमु.) अत्र बादरलोभस्य चरमावलिका स्तिबुकेन सक्रान्ता। अत्र बदलिकोपशान्तिः। (मोहस्य) उ प शान्ता द्रा अ न्त र म् (मो ह स्य) (११ मगुणस्थानं अन्तर्मु.) १६ मु अन्तर्मु. २४ म अत्र र भौभस्य (किडेः) उदयवि च्छेदः । मोहस्य सर्वोपशमना। A अनोपशान्तादायां प्रविष्टो जीव उपशमयथास्यातचारित्रमुपशान्तवीतरागत्वं च प्राप्नोति । चारित्रमोहनीयं सर्वकरणासाध्यं. दर्शन मोहद्विकं च संक्रमापवर्तनामात्रसामध्यं सम्यक्त्वं च अपवर्तनामात्रसा ध्यं भवति । भवक्षेण समयाद्यनन्तरमनुत्तरे गच्छति। ( अबन्धः ) (अबन्धः) प्रतिसमय त: प्रारभ्य सामयिकस्थितिबन्धः प्रवतते अत्र उपशान्ताद्धाक्षयेण च यय. वारूतस्तथैव प्रतिपतन् प्रमत्त यावत् गच्छति । विपर्ययक्रमेण भवति) (अनागतानां पुनमोहोदय उपशमनातो मोहस्य द्वितीया स्थितिः ००००००००००००० १६ मुहूत्तििदस्थितिबन्धः पुनः प्रवर्तते अन्तर्मुहूर्तादिस्थितिबन्धः पुनः प्रवर्तते २४ मुहूर्तादिस्थितिबन्धः पुनः प्रवर्तते कर्मप्रकृतिः ॥४६॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy