________________
सम्मत्तसम्मामिच्छत्ताण उस्ममामी भगणतितस्संतकम्मिगो बंधिऊण उक्कस्मियं मुहत्तंता। सम्मत्तमीसगाणं आवलिगा सुद्धदिट्रिओ ॥ ३९॥
(चू०) तस्संतकंमिगों' इति। सम्मत्तसम्माभिच्छत्तसंतकम्मिगो मिच्छदिट्ठी 'बन्धिउण उकस्सिगं' तिमिच्छत्तस्स उकोसं द्वितिं बंधिऊण 'मुहुत्ता' इति-अंतोमुहुत्ता परिवडितृणं मम्मत्तं पडिवण्णस्म अंतोमुहु
तृणा मिच्छट्टिती सम्मत्तसम्माभिच्छत्तेसु संकमते । नतो आवलियं गंतृणं सम्मदिहि ओवट्टणाए सम्मत्तं संका| मेति, सम्मामिच्छत्तं सम्मत्तेसंकामेति ओवद्देति वि। 'सुद्धदिहि' त्ति-मम्मदिट्ठी। उक्कोससामित्तं सम्मत्तं ॥३॥
(मलय०)-सम्यक्त्वसम्यग्मिथ्यात्वयोरुत्कृष्टस्थितिसंक्रमस्वामिनमाह-'तस्संतकम्मिगो नि । 'तत्सत्कर्मा'-सम्यक्त्वसम्यग्मिथ्या| त्वसत्कर्मा मिथ्यादृष्टिरुत्कृष्टां स्थिति सप्ततिसागरोपमकोटीकोटीप्रमाणां बद्धा ततोऽन्तर्मुहूर्तादनन्तरं मिथ्यात्वात् प्रतिपत्य सम्यक्त्वं प्रतिपद्यते । ततोऽसौ 'शुद्धदृष्टिः' सम्यग्दृष्टिरन्तर्मुहूतानामुत्कृष्टां मिथ्यात्वस्थिति सम्यक्त्वसम्यग्मिथ्यात्वयोः संक्रमयति । ततः संक्रमावलिकायामतीतायामुदयावलिकात उपरितनी सम्यक्त्वस्थितिमपवर्तनाकरणेन स्वस्थाने संक्रमयति । सम्यग्मिथ्यात्वस्थितिमपि संक्रमा| वलिकायामतीतायामुदयावलिकात उपरितनी सम्यक्त्वे संक्रमयति, अपवर्तयति च । तत एवं तिसृणामपि दर्शनमोहनीयप्रकृतीनामु| त्कृष्टस्थितिसंक्रमस्वामी सम्यग्दृष्टिरेवेति ॥३९॥
(उ०) 'तत्सत्कर्मा'-सम्यक्त्वसम्यग्मिथ्यात्वसत्कर्मा मिथ्यादृष्टिबद्धोत्कृष्टां-सप्ततिकोटाकोटिसागरोपमप्रमाणांततोऽन्तर्मुहर्तादनन्तरं मिथ्यात्वात् प्रतिपत्य सम्यक्त्वमालम्बते, स शुद्धदृष्टिरन्तमुहानामुत्कृष्टां मिथ्यात्वस्थिति सम्यक्त्वे सम्यग्मिथ्यात्वे च संक्र
SekGODSONGS2