SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ समयति । ततः संक्रमावलिकायामतीतायामुदयावलिकात उपरितनी स्थितिमपवर्तनाकरणेन स्वस्थाने संक्रमयति । सम्यग्मिथ्यात्वस्थिति कर्मप्रकृतिःच सम्यक्त्वे संक्रमयत्यपर्वतयति च । ततो दर्शनमोहत्रयस्याप्युत्कृष्टस्थितिसंक्रमस्वामी सम्यग्दृष्टिरेव ॥३९॥ ॥७२॥ उत्कृष्टस्थितिसंक्रमस्वामिनः संक्रमकरणे स्थितिसं प्रकृतीनाम् स्वामिनः विशेषः HDIDIOCERODass DOHOROHOTSIC बंधोत्कृष्टानां चतुर्गतिकाः बन्धावलिकापरतः संक्रमोत्कृष्टानां बंधसंक्रमावलिकारपरतः दर्शनमोहानां सम्यग्दृष्टयः इयाणिं जहण्णगठितिसंकमसामित्तं भण्णति| सणचउक्कविग्घावरणं समयाहिगालिगा छउमो। णिहाणावलिगदुगे आवलियअसंखतमसेसे॥ ४०॥ (चू०)-चक्खुदंसणावरणअचक्खुदंसणावरणओहिदसणावरणकेवलदसणावरणपंचअंतराइयपंचविहणाणावरणजहणियहितिसंकमसामी वीणकस्सातो समयाहियावलियसेसे वट्टमाणो। 'णिदाणावलिगदगे आवलि ॥७२॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy