________________
समयति । ततः संक्रमावलिकायामतीतायामुदयावलिकात उपरितनी स्थितिमपवर्तनाकरणेन स्वस्थाने संक्रमयति । सम्यग्मिथ्यात्वस्थिति कर्मप्रकृतिःच सम्यक्त्वे संक्रमयत्यपर्वतयति च । ततो दर्शनमोहत्रयस्याप्युत्कृष्टस्थितिसंक्रमस्वामी सम्यग्दृष्टिरेव ॥३९॥ ॥७२॥
उत्कृष्टस्थितिसंक्रमस्वामिनः
संक्रमकरणे स्थितिसं
प्रकृतीनाम्
स्वामिनः
विशेषः
HDIDIOCERODass
DOHOROHOTSIC
बंधोत्कृष्टानां चतुर्गतिकाः
बन्धावलिकापरतः संक्रमोत्कृष्टानां
बंधसंक्रमावलिकारपरतः दर्शनमोहानां
सम्यग्दृष्टयः इयाणिं जहण्णगठितिसंकमसामित्तं भण्णति| सणचउक्कविग्घावरणं समयाहिगालिगा छउमो। णिहाणावलिगदुगे आवलियअसंखतमसेसे॥ ४०॥
(चू०)-चक्खुदंसणावरणअचक्खुदंसणावरणओहिदसणावरणकेवलदसणावरणपंचअंतराइयपंचविहणाणावरणजहणियहितिसंकमसामी वीणकस्सातो समयाहियावलियसेसे वट्टमाणो। 'णिदाणावलिगदगे आवलि
॥७२॥