SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ यअसंखतमसेसे' णिहापयलाणं स एव ग्वीणकमायो दोहिं आवलिगाहिं ततियावलियाए य असंखेजतिभागे || सेसे वहमाणो संकामेति ॥ ४०॥ (मलय०) तदेवमुक्त उत्कृष्टस्थितिसंक्रमस्वामी । सम्प्रति जघन्यस्थितिसंक्रमस्वामिनमाह-'दंसण'त्ति-चक्षुरचक्षुरवधिकेवलदर्श| नावरणीयानां 'विग्घ'ति-पञ्चानामन्तरायप्रकृतीनां पश्चानां च ज्ञानावरणीयप्रकृतीनां जघन्यस्थितिसंक्रमस्वामी 'छउमोति-क्षीणकषा यवीतरागच्छद्मस्थः स्वगुणस्थानकस्य समयाधिकावलिकाशेषे वर्तमानः, तथा 'निद्रयोः'-निद्राप्रचलयोः स एव क्षीणकषायवीतरागच्छ| अस्थो द्वयोरावलिकयोः शेषयोस्तृतीयस्याश्चावलिकाया असंख्येयतमे भागे शेषे वर्तमानो जघन्यस्थितिसंक्रमस्वामी भवति ॥४०॥ (उ०)-उक्त उत्कृष्टस्थितिसंक्रमस्वामी, अथ जघन्यस्थितिसंक्रमस्वामिनिरूपणां चिकीर्षुराह–'दर्शनचतुष्कं'-चक्षुरचक्षुरवधिकेवलदर्शनावरणीयलक्षणं, विघ्नाः'-पश्चान्तरायाः,'आवरणानि'-पञ्च ज्ञानावरणानि, एतावतीनां प्रकृतीनां समयाधिकावलिकाशेषे वर्तमानः 'छउमो'त्ति क्षीणकषायवीतरागच्छदस्थो जघन्यस्थितिसंक्रमस्वामी । तथा 'निद्रयोः'-निद्राप्रचलयोः स एवावलिकाद्विके तृतीयस्याश्रावलिकाया असङ्खथेयतमे भागे शेषे वर्तमानो जघन्यस्थितिसंक्रमस्वामी ॥४०॥ इयाणि वेयगस्सम्मत्तस्स5 समयाहिगालिगाए सेसाए वेयगस्स कयकरणो। सक्खवगचरमखंडगसंभणे दिट्ठिमोहाणं ॥४१॥ 9 (चू०)-दसणमोहखवगे(गस्स) मिच्छत्तसम्माभिच्छत्ते खवेत्तु सम्मत्तं सव्वोवदृणाए ओवढेत्तृण वेदेमाणस्स चतुगतिगस्स अण्णयरस्स समयाहियावलिताए सेसाए पवमाणस्स जहण्णगो ठितिसंकमो। ततो परं खाइय
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy