SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥७३॥ DISTRIKARA सम्मदिट्ठी होस्सति। 'कयकरणो'त्ति-खवणकरणे वट्टमाणो चेव। वेदगसम्मत्त(स्स उत्तं),मिच्छत्तसम्माभिच्छत्ताणं| भण्णइ-'सखवगचरिमखंडगसंछुभणा दिद्विमोहाणं' ति। भिच्छत्तसम्मामिच्छत्ताणं अप्पप्पणो खवणचरिम- संक्रमकरणे ग्वंडगे वहमाणो मणुतो अविरतसम्मादिट्टी देसविरतो वा विरतो वा जहण्णठितिसंकामगो लब्भति । 'दिहि-||स्थितिसं0 मोहाणं' (ति भिच्छत्तसम्मा)मिच्छत्ताणं ॥४१॥ क्रमः। | (मलय०) वेदकसम्यक्त्वस्य जघन्यस्थितिसंक्रमस्वामिनमाह-'समय'त्ति । दर्शनमोहनीयक्षपको मनुष्यो जघन्यतोऽपि वर्षाष्टका-१२ | दुपरि वर्तमानो मिथ्यात्वसम्यग्मिथ्यात्वे क्षपयित्वा सम्यक्त्वं च सर्वापवर्तनयाऽपवर्त्य सम्यक्त्वं वेदयमानस्ततः सम्यक्त्वे क्षपितशेषे | सति कश्चिञ्चतसृणां गतीनामन्यतमस्यां गतौ प्रयाति । ततश्चतुर्गतिकानामन्यतमः सम्यक्त्वस्य समयाधिकावलिकाशेषायां स्थितौ व| तमानः 'कयकरणोति कृतकरणः क्षपणकरणेऽभ्युद्यतो जघन्यस्थितिसंक्रमस्वामी भवति । मिथ्यात्वसम्यग्मिथ्यात्वयोर्जघन्यस्थिति| संक्रमस्वामिनमाह 'सक्ववग इत्यादि । 'दृष्टिमोहयो'-मिथ्यात्वसम्यग्मिथ्यात्वयोःक्षपणकाले यच्चरमखण्डं,'संछभणं-सर्वापवर्तनेनापवयं परस्थाने पल्योपमासंख्येयभागमात्रचरमखण्डे प्रक्षेपणम् , तत्र वर्तमानो मनुष्योऽविरतसम्यग्दृष्टिर्देशविरतः प्रमत्तोऽप्रमत्तो वा जघन्यस्थितिसंक्रमस्वामी भवति ॥४१॥ (उ०)—'कृतकरणो' दर्शनमोहनीयक्षपणाय प्रवर्तितकरणो मनुष्यो जघन्यतोऽपि वर्षाष्टकस्योपरि वतमानो मिथ्यात्वसम्यग्मिथ्यात्वे क्षपयित्वा सम्यक्त्वं सर्वापवर्तनयाऽपवर्त्य क्षपितशेषसम्यक्त्वश्वतुर्गतिको भूत्वा चतसृणां गतीनामन्यतमस्यां गतौ गत्वा वेदकस ॥७३॥ म्यक्त्वस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमान उदयावलिकात उपरितनी समयमात्रां स्थितिमपवर्तनासंक्रमेणाधस्तने स्वोदयाव-24 NA
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy