SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ । लिकात्रिभागे समयाधिक प्रक्षिपँश्चतसृणामन्यतमस्यां गतौ वर्तमानस्तस्य जघन्यस्थितिसंक्रमस्वामी । 'दृष्टिमोहयो'-मिथ्यात्वसम्यग्मि-18| ध्यात्वयोर्मनुष्योऽविरतसम्यग्दृष्टिर्देशविरतः प्रमत्तोऽप्रमत्तो वा स्वक्षपकः क्षपणकाले सर्वापवर्तनेनापवर्त्य कृतस्य चरमखण्डस्य पल्योप-15 | मासङ्खयेयभागमात्रस्य 'संछुभणे'त्ति प्रक्षेपणे जघन्यस्थितिसंक्रमस्वामी ॥४१॥ ___ इदाणिं लोभसंजलणाए भण्णइसमउत्तरालियाए लोभे सेसाइ सुहुमरागस्स । पढमकसायाण विसंजोयणसंछोभणाए उ ॥ ४२ ॥ (चू०) सुहमए रागे समताधियावलियसेसे वहमाणो लोभस्स जहणियं द्वितिं संकामेति । इदाणिं अणंVताणुबन्धीणं भण्णति-पढमकसायाण विसंयोजणसंछोभणाए य' । 'पढमकसाया' इति-अणंताणुबन्धी, विसं जोयणं-विणासणम्। अणन्ताणुबन्धीणं अप्पणो खवणयाले चरिमसंकामणे वद्यमाणो अण्णतरो चतुगतिगो सम्मट्टिी सामी ॥४२॥ __ (मलय०)-'समउत्तर' इति । सूक्ष्मसंपरायस्य स्वगुणस्थानकस्य समयाधिकावलिकाशेषायां स्थितो वर्तमानस्य 'लोभे लोभस्य जघन्यः स्थितिसंक्रमो भवति । इदमिह तात्पर्यम्-सूक्ष्मसंपरायः स्वगुणस्थानकस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमानो लोभसत्कजघन्यस्थितिसंक्रमस्वामी भवति । अनन्तानुबन्धिनां जघन्यस्थितिसंक्रमस्वामिनमाह-'पढम'इत्यादि । 'प्रथमकपायाणाम्'-अनन्तानुबन्धिनां 'विसंयोजने'-विनाशने या चरमा पल्योपमासंख्येयभागमात्रा 'संछोभणा'-प्रक्षेपणं तत्र वर्तमानश्चतुर्गतिकानामन्यतमः सम्यग्दृष्टिर्जघन्यस्थितिसंक्रमस्वामी भवति ॥४२॥ SOCIRROREIGCAREE
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy