________________
कर्मप्रकृतिः
||७४||
(उ०)-समयोत्तरावलिकायां शेषायां लोभे सप्तम्याः षष्ठथर्थत्वात् संज्वलनलोभस्य 'सूक्ष्मरागस्य'-सूक्ष्मसंपरायस्योदयावलिकात || | उपरितन्याः समयमात्रायाः स्थितेरपवर्तनासंक्रमेणाधस्तने स्वोदयावलिकात्रिभागे समयाधिके प्रक्षेपाजघन्यस्थितिसंक्रम इति स एव तज- 1. संक्रमकरणे उपरितन्याः समयमाणावर घन्यस्थितिसंक्रमस्वामी । प्रथमकषायाणाम्-अनन्तानुबन्धिनां विसंयोजने-विनाशने या चरमा पल्योपमासङ्खयेयभागमात्रा संछोभना
स्थितिसं| प्रक्षेपणं तत्र वर्तमानश्चतुर्गतिकानामन्यतमः सम्यग्दृष्टिर्जघन्यस्थितिसंक्रमस्वामी ॥४२॥
क्रमः। इदाणि जोगंतियाणं भण्णतिचरिमसजोगे जा अत्थि तासि सो चेव सेसगाणं तु। खवगक्कमेण अणियट्टिबायरो वेयगो वेए ॥४३॥ |2| ___ (चू०)—'चरिमसजोगे जा अत्थि तासिं सो चेव' जोगंतिया चतुणउती पुश्ववणिया, तासिं सो चेव सजोगिकेवली चरिमोवणे वट्टमाणो सामी। अजोगिस्स ण चलंतीति कातण सेसपगतीणं भण्णति-'सेसगाणं तु ग्ववण कमेण अणियहिबादरो वेदगो वेदें त्ति । 'सेसगाणं' ति-वुत्तसेसाणं थीणगिद्वितिगतेरसणामा अट्ठकसायणवणोकसाया कोहसंजलणमाणमायासंजलणाणं-यासिं छत्तीसाए कम्मपगतीणं 'खवण मेण'त्ति-खवणपरिवाडिते चेव अप्पणो चरिमसंछोभे वट्टमाणो अणियहिजहण्णगद्वितिसंकमसामी। 'वेदगो वेदें त्ति-पुरिसो पुरिसवेदस्स, इत्थि इत्थिवेदस्स, णपुंसगो णपुंसगवेदस्स, सेसवेदेहिं पडिवन्नस्म(न) लम्भति । कहं ? भण्णइ-पु-14 ||७४॥ | रिसवेदेण पडिवण्णो पुव्वं णपुंसकवेदं खवेइ, ततो इथिवेयं, ततो छणोकमाए, ततो पुरिसवेदं ग्ववेति। तस्स समयूणदुआवलियबन्धो सवजहन्नगो ठितिसंकमो लम्भति। एवं इत्थिवेदेणं पडिवण्णाणं, णवरि अवेदगो छणो