SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ||७४|| (उ०)-समयोत्तरावलिकायां शेषायां लोभे सप्तम्याः षष्ठथर्थत्वात् संज्वलनलोभस्य 'सूक्ष्मरागस्य'-सूक्ष्मसंपरायस्योदयावलिकात || | उपरितन्याः समयमात्रायाः स्थितेरपवर्तनासंक्रमेणाधस्तने स्वोदयावलिकात्रिभागे समयाधिके प्रक्षेपाजघन्यस्थितिसंक्रम इति स एव तज- 1. संक्रमकरणे उपरितन्याः समयमाणावर घन्यस्थितिसंक्रमस्वामी । प्रथमकषायाणाम्-अनन्तानुबन्धिनां विसंयोजने-विनाशने या चरमा पल्योपमासङ्खयेयभागमात्रा संछोभना स्थितिसं| प्रक्षेपणं तत्र वर्तमानश्चतुर्गतिकानामन्यतमः सम्यग्दृष्टिर्जघन्यस्थितिसंक्रमस्वामी ॥४२॥ क्रमः। इदाणि जोगंतियाणं भण्णतिचरिमसजोगे जा अत्थि तासि सो चेव सेसगाणं तु। खवगक्कमेण अणियट्टिबायरो वेयगो वेए ॥४३॥ |2| ___ (चू०)—'चरिमसजोगे जा अत्थि तासिं सो चेव' जोगंतिया चतुणउती पुश्ववणिया, तासिं सो चेव सजोगिकेवली चरिमोवणे वट्टमाणो सामी। अजोगिस्स ण चलंतीति कातण सेसपगतीणं भण्णति-'सेसगाणं तु ग्ववण कमेण अणियहिबादरो वेदगो वेदें त्ति । 'सेसगाणं' ति-वुत्तसेसाणं थीणगिद्वितिगतेरसणामा अट्ठकसायणवणोकसाया कोहसंजलणमाणमायासंजलणाणं-यासिं छत्तीसाए कम्मपगतीणं 'खवण मेण'त्ति-खवणपरिवाडिते चेव अप्पणो चरिमसंछोभे वट्टमाणो अणियहिजहण्णगद्वितिसंकमसामी। 'वेदगो वेदें त्ति-पुरिसो पुरिसवेदस्स, इत्थि इत्थिवेदस्स, णपुंसगो णपुंसगवेदस्स, सेसवेदेहिं पडिवन्नस्म(न) लम्भति । कहं ? भण्णइ-पु-14 ||७४॥ | रिसवेदेण पडिवण्णो पुव्वं णपुंसकवेदं खवेइ, ततो इथिवेयं, ततो छणोकमाए, ततो पुरिसवेदं ग्ववेति। तस्स समयूणदुआवलियबन्धो सवजहन्नगो ठितिसंकमो लम्भति। एवं इत्थिवेदेणं पडिवण्णाणं, णवरि अवेदगो छणो
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy