________________
संक्रमकरणे स्थितिस
क्रमः।
__ (चू०)-जासिं पगतीणं बन्धुक्कसो ठितिसंकमो तासिं उकस्सठितिबंधगा एव णेरइयतिरियमणुयदेवा बन्धाकर्मप्रकृतिः वलियाए परतो उक्कोसं संकामंति। 'संकमेण जासिं दुगं तासिं' ति-संकमेण उकोसठितिसंकमो जासिं पग॥७१||
तीणं तासिं दुआवलियं गंतुणं ते चेव णारगादी सामिणो। जहासंभवं दुगं ति बन्धावलियसंकमावलियविहूणो |ठितिसंकमो॥ ३८॥ | (मलय०)-सम्प्रति क्रमप्राप्तं स्वामित्वमभिधानीयम् । तच्च द्वेधा-उत्कृष्टस्थितिसंक्रमस्वामित्व जघन्यस्थितिसंक्रमस्वामित्वं च । | तत्रोत्कृष्टस्थितिसंक्रमस्वामित्वं प्रतिपिपादयिषुराह–'बंधाउत्ति-यासां प्रकृतीनां 'बन्धात्' बन्धनात् उत्कृष्टः स्थितिबन्धो भवति तासां | | ते एवोत्कृष्टस्थितिबन्धका देवनैरयिकतिर्यअनुष्याः, 'गंतूण आलिगं परउत्ति-बन्धावलिका 'गत्वा' अतिक्रम्य 'परतः' बन्धावलिका| यामतीतायामित्यर्थः, उत्कृष्टस्वामिनः-उत्कृष्टस्थितिसंक्रमवामिन उत्कृष्टां स्थिति संक्रमयन्तीत्यर्थः । यासां पुनः प्रकृतीनामुत्कृष्टा
स्थितिः संक्रमेण प्राप्यते तासां द्विकं बन्धावलिकासंक्रमावलिकालक्षणं गत्वाऽतिक्रम्य परत उत्कृष्टस्वामिनः, बन्धावलिकासंक्रमावलि| कयोरतीतयोरुत्कृष्टस्थितिसंक्रमस्वामिनो भवन्तीत्यर्थः ॥३८॥
(उ०)-अथ क्रमप्राप्तं स्वामित्वमभिधेयम् । तच्च द्विधा उत्कृष्टस्थितिसंक्रमस्वामित्वं जघन्यस्थितिसंक्रमस्वामित्वं च । तत्राद्यमधि9 कृत्याह—यासां प्रकृतीनां बन्धादुत्कृष्टः स्थितिबन्धो भवति, तासां त एवोत्कृष्टस्थितिबन्धका देवनैरयिकतिर्यग्मनुष्या बन्धावलिका १६ गत्वा परतो बन्धावलिकायामतीतायामित्यर्थः, उत्कृष्टस्वामिनः-उत्कृष्टस्थितिसंक्रमस्वामिनः। यासां पुनरुत्कृष्टा स्थितिः संक्रमेण प्राप्य४ ते, तासां द्विकं बन्धावलिकासंक्रमावलिकालक्षणं गत्वा परत उत्कृष्टस्थितिसंक्रमस्वामिनो भवन्ति ॥३८॥