________________
उत्तरप्रकृतिषु स्थितिसंक्रमस्य साद्यादिभङ्गयन्त्रम् । अजघन्यः
जघन्यः
| ।
अनुत्कृष्टः अनकप
उत्कृष्टः उत्तरप्रकृतयः
सादिः । अध्रुवः । अनादिः धुवः | सादिः | अधुवः | सादिः । अध्रुवः | सादिः । अधुवः २५ चारित्र- ११ तः
तत्स्था - अभ०
स्वक्षय- भव्यानां उत्कृष्ट्रेन नाप्रा
परावर्त्तमोहनीयानाम् | पतितस्य
काले परावते
न परा० तस्य
मानत्वात् मानत्वात्
मानत्वात् त्वात्
भव्यानां
अनुत्कृष्टे
२८ अधुवस-अधु० स- अधु० सत्ताकानां ताकत्वात् ताकत्वात्
अधु० स- अध्रुवस- | अधुवस- | अधुवसताकत्वात् त्ताकत्वात् |त्ताकत्वात् त्ताकत्वात् |
अधुव । अध्रुव सत्ता० सत्ता०
CCCCCCCCCCE
अभ०
१०५ उक्तशेषाणां
भव्यानां जघन्य क्षयिष्य-स्थाना माणत्वात् प्राप्तस्य
स्वक्षय- समये
भव्यानां | परावर्त- | परावत- | परावर्त- | परावर्त
मानत्वात् मानत्वात् | मानत्वात् मानत्वात्
इयाणिं सामित्तं भण्णति । तं च उकोसं जहण्णगमिति दुहा । उकोसणिरूवणत्थं इमा गाहाबंधाओ उक्कस्सो जासिं गंतूण आलिगं परओ । उक्कस्स सामिओ संकमण जासिं दुगं तासिं ॥३८॥