________________
त्तणकंडगमेत्तीणं ठितीणं उक्कस्साणुभागा अणंतगुणाए सेढीए णेयव्वा । एवं जाव मायस्म जहण्णगो ठिति-13 | बन्धो । एवं मणुस्मगतिदुगदेवगतिदुगपंचदियजातिसमचउरमबजरिस भपसत्यविहायगतिथिरमुभमुभगसु स्मरआदेजजसकीत्तिउच्चागोयस्म य वत्तव्यं । ____ एत्तो असायस्स तिव्वमंदयं वत्तइम्मामो । असायस्स जहणिगाए ठितीए जहष्णपदे जहाणाणुभागो योवो। बितियाए ठितीए जहण्णपदे जहण्णाणुभागो तत्तिओ चेव । ततियाए ठितीए जहण्णाणुभागो तत्तिओ चेव । एवं चेव सागरोवमसयपुहत्तं ताव तत्तिओचेव (जाव) सातउक्कोम द्वितीत्ति भणितं होइ । ततो जातो हितीतो | बन्धमाणो जहण्णाणुभागे बंधति तासिं ठितीणं जासे उवरिमा हिती तीसे ठितीए जहण्णाणुभागा अणंतगुणा।। बितियाए ठितीए जहण्णाणुभागा अणंतगुणा । ततियाए जहण्णाणुभागा अणंतगुणा । एवं जाव पलिओवमस्स असंखेजइभागा। सेसो य णिव्वत्तणकंडगस्स असंखेजभागो। एत्तियमेत्तीणं ठितीणं जहण्णाणुभागे अणंत| गुणे भणिऊण ततो णियत्तियव्वं । असायस्स जहपिणयाए ठितीए उक्कस्सपदे उक्कस्साणुभागाणंतगुणा । बितियाए ठितीए उक्कसपदे उक्कस्साणुभागा अणंतगुणा । एवं ततियाए ठितीए उक्कस्सपदे उक्कस्साणुभागा | अणंतगुणा । एवं णिवत्तणकंडगमेतीणं ठितीणं उक्कस्साणुभागा अणंतगुणा । उवरिमाए द्वितीए जीसे जह|पणाणुभागा भणिऊण णियत्तं तेण हेहिमाणं ठिती उक्कस्साणुभागा भणिया तीसे उवरिमाए ठितीए समयत्त-13 राए जहण्णाणुभागा अणंतगुणा । ततो णिवत्तणकंडगमेत्तीणं ठितीणं उक्कस्साणुभागा अणंतगुणाए सेढीए