SearchBrowseAboutContactDonate
Page Preview
Page 941
Loading...
Download File
Download File
Page Text
________________ अनुभागोदीरणा या भवति, सा च चतुर्गतिकानामन्यतमस्य वेदितव्या ॥७१॥ कर्मप्रकृतिः16 से काले सम्मत्तं ससंजमं गिण्हओ य तेरसगं । सम्मत्तमेव मीसे आऊण जहन्नगठिईसु ॥७२॥ ॥८७॥ | (०)-से काले सम्मत्तं ससंजमं गिण्हओ य तेरसगं'ति । वितियसमए सम्मत्तं ससंजमं पडिवजिहित्ति तमि काले मिच्छत्तअर्णताणुबंधीणं मिच्छद्दिहिस्स जहरिणया अणुभागुदीरणा। अपञ्चक्रवाणावरणीयाणं असंजयसम्मट्टिी बितियसमए संजमं पडिवजिहित्ति तमि समए जहण्णाणुभागुदीरणा, पञ्चक्वाणावरणीयाणं |संजयासंजओ बीतीयसमए संजमं पडिवज्जिहित्ति जहण्णाणुभागुदीरणा । 'से काले सम्मत्तं ससंजमं गेण्हतो तु तेरसगभिति वयणाओ मिच्छदिहिम्मि संभवतीति चेत्, तन्न, किं कारणं? भण्णइ-मिच्छदिट्टीउ असंजयसम्म विट्ठी अणंतगुणविसुद्धो, असंजयसम्मदिट्ठीतो संजयासंजतो अणंतगुणविसुद्धोत्ति वयणातो । 'सम्मत्तमेव मिस्से ति-सम्मामिच्छविट्ठी वितीयसमये सम्मत्तं पडिवजिहित्ति तंभि समए (मीसस्स) जहण्णाणुभागुदीरतो। दो वि जुगवं ग पडिवज्जंति, मंदविसोहित्तातो । 'आउण जहन्नगठिासु'त्ति-चउण्हं आउगाणं अप्पप्पणो जहन्नगठितिम्मि बद्दमाणो जहण्णाणुभागउदीरतो, तिण्हं आउगाणं संकिलेस्सातो जहणतो ठितिबंधोत्ति तंमि K3|चेव जहण्णाणुभागोवि लम्भति, णिरयाउगस्स विसुद्धीतो जहण्णगद्विती भवति तंमि चेव अणुभागो जहण्णो| भवति, तेण तिण्हं संकिलेहो जहण्णाणुभागुदीरगो, णीरयाउगस्स विसुद्धोत्ति ॥७२॥ (मलय)-'सेति-अनन्तरे काले-द्वितीये समये यः सम्पक्त्वं 'ससंयम'-संयमसहितं ग्रहीष्पति तस्य प्रयोदशानां-मिथ्यात्वान-11 SAGDINESDACARRIErak ॥८ ॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy