________________
14 त्रयाणामनिवृत्तिबादरस्य स्वस्त्रोदीरणापर्यवसाने, संज्वलनलोभस्य सूक्ष्मसंपरायस्य, पण्णां नोकपायाणामपूर्वकरणगुणस्थानकचरमसमये
जघन्यानुभागोदीरणा, निद्राप्रचलयोरुपशान्तमोहे तस्य सर्वविशुद्धत्वात् ॥७॥ निद्दानिद्दाईणं पमत्तविरए विसुज्झमाणम्मि । वेयगसम्मत्तस्स उ सगखवणोदीरणाचरमे ॥७१॥
(०)'निहानिहाइणं पमत्तविरते विसुज्जमाणम्मित्ति-निद्दानिद्दापयलपयलाथीणगिद्धीणं पमत्तसंजओ विसुज्झमाणो अपमत्ताभिमुहो जहण्णाणुभाग उदीरतो । 'वेयगसम्मत्तस्स उ सगखवणोदीरणा चरमत्तिरखाइयसम्मत्तं उप्पाएमाणस्स मिच्छत्तसम्मामिच्छत्ते खविए सम्मत्तस्स समयाहियावलियसेसाए ठितीए जहपणाणुभागउदीरणा अण्णयरस्स चउगतिगस्स विसुद्धस्स होइ ॥७॥
(मलय०)-'निहानिदाईणं'ति । निद्रानिद्रादीनां-निद्रानिद्राप्रचलाप्रचलास्त्यानीनां प्रमत्तसंयतस्य 'विशुद्धयमानस्य अप्रमत्त भावाभिमुखस्य जघन्यानुभागोदीरणा प्रवर्तते । तथा क्षायिकसम्यक्त्वमुत्पादयतो मिथ्यात्वसम्यग्मिथ्यात्वयोः क्षपितयोः वेदकसम्यक्त्वस्य-क्षायोपशमिकस्य सम्यक्त्वस्य क्षपणकाले 'चरमोदीरणायां'-समयाधिकावलिकाशेषायां स्थितौ सत्यां प्रवर्तमानायां जघन्यानु भागोदीरणा भवति । सा च चतुर्गतिकानामन्यतरस्य वेदितव्या ।।७१।।
(उ०)-निद्रानिद्रादीनां-निद्रानिद्राप्रचलाप्रचलास्त्यान(नां प्रमत्तविरतस्य विशुध्यमानस्याप्रमत्तभावाभिमुखस्य जघन्यानुभागोदीरणा प्रवर्तते । तथा वेदकसम्यक्त्वस्य-क्षायोपशमिकसम्यक्त्वस्य क्षायिकसम्यक्त्वमुत्पादयतो मिथ्यात्वसम्यग्मिथ्यात्वक्षपणानन्तरं कक्षपणकाले उदीरणा चरमे-चरमोदीरणायां समयाधिकावलिकाशेषायां स्थितौ सत्यां प्रवर्तमानायां जघन्यानुभागोदीरणा
SSCIER22G
ONESDSENSre
ee210