________________
कर्मप्रकृतिः
खवणाए।
अनुभागोदीरणा
॥८६॥
SAREIG PRONINAGE
भागोदीरणा ॥६९॥
खवणाएँ विग्घकेवलसंजलणाण य सनोकसायाणं । सयसयउदीरणंते निद्दापयलाणमुवसंते ॥७०॥ ___ (चू०)-खवणाए'त्ति-खवणाए अन्भुट्टियस्स, 'विग्यकेवलसंजलणाण य सनोकसायाणं सयसयउदीरणंते' | त्ति-पंचविहअंतराइयकेवलणाणकेवलदसणावरण चउण्हं संजलणाणं णयहं णोकसायाणं एयासिं वीसाए | पगईणं अप्पप्पणो उदीरणते जहणिया अणुभागउदीरणा होति । कहं ? भण्णइ-अंतराइयाणं केवलदुगावरणाण य वीणकसायस्स उदीरणते जहण्णाणुभागउदीरणा होड. छण्हं नोकसायाणं अपुब्धकरणस्स चरिमसमते जहन्नानुभागुदीरणा होति, 'णिहापयलाणं उवसंतेत्ति-णिहापयलाणं उवसंतमोहे जहण्णाणुभागउदीरणा, सव्वविसुद्धोत्ति काउं ॥७॥ ___ (मलय०)-'खवणाए'त्ति-क्षपणायोस्थितस्य पञ्चविधान्तरायकेवलज्ञानावरणकेवलदर्शनावरणसंज्वलनचतुष्टयनवनोकषायरूपाणां विंशतिप्रकृतीनां स्वस्वोदीरणापर्यवसाने जघन्यानुभागोदीरणा । तत्र पञ्चविधान्तरायकेवलज्ञानावरणकेवलदर्शनावरणानां क्षीणकषायस्य,
चतुर्णा तु संज्वलनानां त्रयाणां च वेदानां अनिवृत्तिबादरस्य स्वस्वोदीरणापर्यवसाने, पण्णां नोकपायाणामपूर्वकरणगुणस्थानकचरम| समये जघन्यानुभागोदीरणा । तथा निद्राप्रचलयोरुपशान्तमोहे जघन्यानुभागोदीरणा लभ्यते, तस्य सर्वविशुद्धत्वात् ॥७॥
(उ०)-क्षपगायोत्थितस्यान्तरायपञ्चककेवलज्ञानकेवलदर्शनावरणसंचलनचतुष्टयनोकपायनवकरूपाणां विंशतिप्रकृतीनां खकखकोदीरणान्ते जघन्यानुभागोदीरणा भवति । तत्रान्तरायपञ्चककेवलज्ञानकेवलदर्शनावरणानां क्षीणकपायस्य, संज्वलनानां वेदानां च
ACADEMOTIOicti
॥८६॥