________________
HOMEGGESTORAGISeva
वड्डिाणस्स वि, णवरि असंखेजलोगा गुणागारो । एवं अणंतगुणवड्डीहाणस्म वि, णवरि सव्वजीवा गुणगारो। पढमस्म छट्ठाणगस्स परिसंमतीते जं उरि अणंतरहाणं भवति तं वितियस्स छट्ठाणगस्म आतिट्ठाणं भवति । एयस्स वि पुव्वकम्मेण णिप्पत्ती परिवड्डीय भाणियव्वा । एवं सेसाणवि छट्ठाणाण णिप्पत्ती परिवडी य भाणियब्वा । एवं एयाए परिवडिएण णिप्पण्णाणं लट्ठाणाणं किं पमाणं ? भण्णइ-लढाण'मसंखेज़लोगागामपढ़ेसमेत्ताणि हाणाणि सव्वाणि । इदाणिं तेसिं चेव छण्हं हाणाणं हेदृट्टाणस्स परूवणा भण्णइ-पढमस्स असंखेजभागवट्ठिाणस्स हेढतो केवइताणि अणंतभागवड्डिहाणाणि ? भण्णइ-कंडगमेत्ताणि । पढमस्म संखेजतिभाअगवविद्याणस्स हेहतो केवतिताणि असंखेजतिभागवड्डीट्ठाणाणि ? भण्णइ कंडगमेत्ताणि । एवं संखेज्ञगुणवड्डिट्ठाणहेट्टा संखेज भागवड्डिटाणाणि कंडगमेत्ताणि । असंखेजगुणवड्डिहेट्ठा संखेज़गुणवड्डिहाणाणि कंडगमेत्ताणि । अणंतगुणवडिट्ठाणस्स हेहा असंखिजगुणवड्डिट्ठाणाणि कंडगमेत्ताणि। [एवं अंतरेपि]। इयाणिं एगंतरं भन्नइ-पढ| मस्स संखिजइभागवडिहाणस्स हेट्टओ केवतिताणि अणंतभागवडिठ्ठाणाणि ? भण्णइ-कंडगवग्गो कंडगं च । एवं संखेजतिगुणवडि० असंखेजभागवडिट्ठाणाणं कंडगवग्गो कंडगं च। असंखेज़गुणवड्डि संखेज भागवट्टिटाणाणं कंडगवग्गो कंडगं च । पढमस्स अणतगुणवडिट्ठाणस्स हेढतो संखेजगुणवहिवाणाणं कंडगवग्गो कंडगं च । ६,इदाणं बितियंतरं-पढमस्स संखेजगुणवभिट्टाणस्स हेट्टतो केवतियाणि अणंतभागवडिट्ठाणाणि ? भण्णइ
कंडगषणो दो कंहगतग्गा कंडगं च । पढमस्स असंखेजगुणवड़िहेट्टा केवतियाणि असंखभागवट्टिाणाणि ?