SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ पणा. KI भण्णह-कंडगघणो दो कंडगवग्गा कंडगं च । अणंतगुणवडिडेट्ठा केवतिताणि संखेजभागवडिहाणाणि ? भकर्मप्रकृतिः Aण्णइ-कंडगघणो, दो कंडगवग्गा, कंडगं च । इदाणिं तितंतरं-पढमस्स असंखेजगुणवडिट्ठाणस्स हेठा केवति अनुभागताणि अणंतभागवडिठाणाणि ? भण्णइ-कंडगवग्गवग्गो तिण्णि कंडगघणा तिणि कंडगवग्गा कंडगं च । पढ बन्धप्ररू॥९४॥ |मअणतगुणवद्रिढाणस्स हेवा केवतिताणि असंखभागवट्रिाणाणि? भण्णइ-कंडगवग्गवग्गो तिणि कंडगअघणा तिण्णि कंडगवग्गा कंडगं च । इदाणिं चतुरंतरं भण्णइ-पढमस्स अणंतगुणस्स वड्डिट्ठाणस्स हेट्टतो केवतिताणि अणंतभागवड्डिहाणाणि ? भण्णइ-कंडगपंचगतं कंडगपंचकस्य परस्पराभ्यासः चत्तारि कंडगवग्गवग्गा (१०२४) छ घणा (३८४) चत्तारि कंडगवग्गा (६४) कंडगं च (४) एवं सेसाणं वि ठाणाणं भाणियव्वं । एतस्स कारणं भण्णति-पुब्बुत्तरासिं पडिरासिऊण हेडिल्लरासि (१०२४) कंडगेण चत्तारिं घेत्तुं रासिं वड्डाविनति कंडगं ति काउं । अस्यायमर्थः-एकान्तरचिन्तायां पूर्वोक्तोऽनन्तभागवृद्धिस्थानकराशिनिरन्तरतया प्रवृत्तः कण्डकमात्रं वर्तते । ततस्तं पूर्वोक्तं राशि प्रतिराश्य द्वितीय स्थाने धृत्वा पञ्चहिं वा गुणे इति हेट्ठाणे परवणया भणिया ॥३७॥ ___ (मलय०)-अस्मिंश्च पदस्थानकेऽनन्तभागवृद्धिः, असंख्येयभागवृद्धिः, संख्येयभागवृद्धिः,संख्येयगुणवृद्धिः, असंख्येयगुणवृद्धिः, अन|न्तगुणवृद्धिश्चोक्ता । तत्र क्रियन्मात्रेणानन्तासंख्येयसंख्येयतमेन भागेन क्रियन्मात्रेण वाऽनन्तासंख्येयसंख्येयगुणकारेण वृद्धिर्भवतीति तत्प कारण पावतात ||९४ ॥ रिज्ञानार्थमाह-'सव्वे ति। आद्यासु त्रिसृषु वृद्धिष्वनन्तासंख्येयसंख्येयानां भागो यथाक्रमं सर्वजीवानामसंख्येयलोकाकाशप्रदेशानामुत्कृष्ट-2 Darasa Sagradabra
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy