SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ ॥ ९३ ॥ एतम्मि छट्ठाणगे एताणि छवड्डिट्ठाणाणि काए परिवड्डीए वड्डतित्ति छट्टाणवड्डिपरूवणा भण्णतिकर्मप्रकृतिः | सव्वजियाणमसंखिज्जलोगसंखिज्जगस्स जेट्ठस्स । भागो तिसु गुणणा तिसु छट्ठाणमसंखिया लोगा ॥ ३७॥ ( ० ) - 'सव्वजियाणमसंखेज्जलोकसंखेज्जगस्स जेट्टस्स भागो तिसु गुणणा तिसु'त्ति सव्वजीवेहिं, असंखेज्जलोगेहिं, उक्कस्स संखेज्जगेण य भागो भागवडीतेहिं भागवड्डी गुणिए चैव गुणवड्डी भवति । किं भणियं होति ? भ इ-पढमस्स अज्झवसाणट्ठाणस्स सव्वजीवेहिं भागो हरिति तंमि भागे हिते जं भागलद्धं सो अनंतभागो भण्णति, तेण अन्भहितं बितितं अज्झवसाणद्वाणं । वितियस्सवि सव्वजीवेहिं भागो, जं भागलद्धं तेण भहिंगं वितियातो ततियं अज्झवसाणट्ठाणं । एवं सव्वजीवेहिं भागहारलद्वेणं अणंतरातो अनंतरं अज्झवसाणद्वाणं वडूति अणंतभागवडीते । असंखेज भागपरिवडीए का परिवडी ? भण्णइ - असंखेज्जाणं लोगाणं जावतिया आगासपएसा तेहिं भागो पढमस्स कंडगस्स चरिमस्स अनंतभागवडिट्ठाणस्स जं भागलद्धं सो असंखेज्जतिभागो वुञ्चति, तेण अन्भहितं पढमकण्डगस्स चरिमट्ठाणस्स उवरिमं ठाणं, तं पढमं असंखेज्ज भागवडिट्ठाणं । एवं सेसाण वि असंखेज भागवडिहाणाणं वड्डी भाणियव्वा । संखेज्ज भागवडिद्वाणस्स का परिवडि ? भण्णति - जहन्नगेणं असंखेज्जगेणरुवोणेण भागो हीरह, संखेज भागवड्ढिट्टाणस्स अणंतरस्स हिट्टिमस्स अज्झवसाणट्ठाणस्स जं भागल सो संखेजड़भागो बुच्चह, तेण अहिंगं अज्जवसाणट्टाणस्स उवरि अज्झवसानद्वाणं । एवं सेसाण वि संखेज्ज भागवडिट्टाणाणं | वड्डि भाणियत्र्वा । एवं संखेज गुणवडिहाणस्स वि, णवरि तं चैव उक्कोससंखेज्जगं गुणगारो । एवं असंखेज्जगुण aa Sss अनुभागबन्धप्ररू पणा. ॥ ९३ ॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy