SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ कर्म प्रकृतिः ॥६९॥ | अजहन्नगे ठितिसंकमे सातियं नत्थि, धुवसत्तकम्मत्तादेव । अगादीयं धुवं अभवियाणं, अधुवं भवियाणं । चउद्धा चरित्तमोहाणं । 'अजहरण'त्ति-चरित्तमोहाणं अजहण्णगो ठितिसंकमो चउच्चिहो । कहं ? भण्णइ उवसमसेढीए उवसंताणं संकमाभावो, पुणो वि परिवडतो संकामेतुमाढवेति, ततो पभिति सातियं, अणातितो तं ठाणं अपत्तपुव्वस्स, धुवं अभवियाणं, अधुवं भवियाणं । 'सेसेसु तु दुहा'- सेसेसु उक्कोस अणु कोसजहण्णगेसु दुहा - सातितो अधुवो य । उक्कोसअणुक्कोसाणं जहा मूलपगतीणं तहा भाणियत्र्वं । जहण्णगं अप्पप्पणो द्वितिखंडवोच्छेदे । तं च सादितं अधुवं । 'इयरासिं च सव्वत्थ' 'इतरासिं' इति - अधुवसंतकंभियाणं पुत्र्वत्ताणं अट्ठावीसाए 'सव्वत्थे' त्ति| जहण्ण अजहण्णुकोस अणुकोसेसु चउसु वि साति-अधुवो द्वितिसंकमो कह ? भण्णइ-अधुवसंतकम्मत्तादेव । सादि - अणादिपरूवणा गता ||३७|| ( मलय ० ) - सम्प्रत्युत्तरप्रकृतीनां साद्यनादिप्ररूपणार्थमाह - 'धुव' त्ति-ध्रुवं सत्कर्म यासां ता ध्रुवसत्कर्मकास्त्रिंशदुत्तरशतसंख्याः। तथा| हि-नरकद्विकमनुजद्विकदेवद्विकवैक्रियसप्तकाहारकसप्तकतीर्थकरनामसम्यक्त्वसम्यग्मिथ्यात्वो चैर्गोत्रायुश्चतुष्टयलक्षणा अष्टाविंशतिसंख्या | अध्रुवसत्कर्मिकाः प्रकृतयस्ता अष्टापञ्चाशदधिकात् शतादपनीयन्ते, ततः शेषं त्रिंशदुत्तरमेव शतं ध्रुवसत्कर्मिकाणां भवति । तस्मादपि चारित्रमोहनीयप्रकृतयः पञ्चविंशतिसंख्या अपनीयन्ते, तासां पृथग्वक्ष्यमाणत्वात् । ततः शेषस्य पश्चोत्तरशतस्य स्वस्वक्षपणपर्यवसाने जघ न्यः स्थितिसंक्रमो भवति । स च सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः । स चानादिः, अध्रुवध्रुवौ भव्याभव्यापेक्षया । चारिमोहनीयप्रकृतीनां पञ्चविंशतिसंख्यानामजघन्यः स्थितिसंक्रमचतुर्धा । तद्यथा-सादिरनादिर्भुवोऽध्रुवश्च । तथाहि - उपशमश्रेण्यामुप संक्रमकरणे स्थितिसंक्रमः । ॥६९॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy