________________
मोहनीयेऽजघन्यः स्थितिसंक्रमश्चतुर्विधः - सादिरनादिधुवोऽध्रुवश्वेति । तथाहि - मोहनीयस्य जघन्यः स्थितिसंक्रमः क्षपकसूक्ष्मसंप| रायस्य समयाधिकावलिकायां शेषायां भवति, ततोऽसौ सादिरध्रुवः । तस्माच्च जघन्यादन्यः सर्वोऽप्यजघन्यः, स च क्षायिकसम्यग्दृष्टे| रुपशान्तमोहगुणस्थानके न भवति, ततः प्रतिपाते च भवतीति सादिः, तत्स्थानमप्राप्तस्यानादिः, अधुवध्रुवौ भव्याभव्यापेक्षया । शेषविकल्पा उत्कृष्टानुत्कृष्टजघन्यलक्षणाः तेषां कर्मणां द्विविकल्पा भवन्ति - सादयोऽध्रुवाच । तथाहि - उत्कृष्टां स्थिति बन्नेवोत्कृष्टस्थितिसंक्रमं करोति, स्थिति चोत्कृष्टामुत्कृष्टसंक्लेशवर्ती बनाति, उत्कृष्टसंक्केशश्च सर्वदा न लभ्यते, किंत्वन्तरान्तरा, उत्कृष्टस्थितिबन्धसंक्रमाभावकाले चानुत्कृष्ट इत्येतौ द्वावपि साद्यध्रुवौ, जघन्यश्च साद्यध्रुवः प्रागेव भावितः ॥ ३६ ॥
इयाणिं उत्तरपगतीणं भण्णइ
ध्रुवसंतकम्मिगाणं तिहा चउद्धा चरित्तमोहाणं । अजहन्नो सेसेसु य दुहेतरासिं च सव्वत्थ ॥३७॥ (०) - ' धुवसंतकंमियाणं तिहा' - धुवसंतकम्मं जासिं पगतीणं तातो धुवसंतकंमियातो, तासिं च तीसुत्तरं सतं । कयरासिं पगतीणं तीसुत्तरसतं? भण्णति- इमं णिरयगतिमणुयगतिदेवगतिविउच्वितसत्तगं आहारसत्तगं निरयाणुपुत्र्वी मणुयाणुपुत्र्वी देवाणुपुत्र्वी तित्थगरणामं सम्मत्तं सम्मामिच्छत्तं उच्चागोयं चत्तारि आउगाणि एयाहिं अट्ठावीसाए पगतीहिं रहितं अट्ठावण्णसयं होति तीसुत्तरं सतं । एयातो तिसुत्तरसतातो चारितमोहं सुद्धं सेसं पंचुत्तरं सतं । एतस्स पंचुत्तरसतस्स अप्पप्पणो खवणंते जहणतो द्वितिसंकमो । तस्स प माणं पुत्रवत्तं । सो य जहण्णगट्ठितिसंकमो सातिय-अधुवो । जहण्णस्स द्वितिसंकमस्स उवरि पवाहातो तासिं
Na