________________
| याष्टकक्षयादुपरि सङ्ख्येयेषु स्थितिखण्डेषु गतेषु सत्सु युगपत्क्षयमुपयाति, ततो यावन्न क्षयमेति तावत्सत् , क्षये च सत्यसत् । उप कर्मप्रकृतिः शमश्रेण्यां त्वेताः षोडशापि प्रकृतय उपशान्तमोहगुणस्थानं यावत्सत्यो ज्ञेयाः ॥६॥ _अपुमित्थीय समं वा हासच्छक्कं च पुरिस संजलणा। पत्तेगं तस्स कमा तणुरागतो त्ति लोभो य ॥७॥
स्वामित्वं (चू०)-'अपुनित्थीय समं वत्ति-ततो संखेज्जेसु हितिखंडगेसु (गतेसु) नपुंसगवेओ खिजति । ततो इत्थिवेतो । एवं तावित्थिपुरिसलिंगेणं पडिवन्नस्स । नपुंसगलिंगेण पडिवन्नस्स इत्थिनपुंसगवे तो जुगवं खिज्जति, ततो परं नत्थि । उवसमसेढीते उवसंतकसायस्स वि अस्थि । 'हासछक्कं च पुरिस'त्ति-ततो संखेज्जेसु द्वितिः | खंडगेसु गतेसु छकं जुगवं विजति । ततो समऊणासु दोसु आवलियासु पुरिसवेदो खिजति। एवं पुरिसवेएण पडिवण्णस्स । इत्थिनपुंसगवेयपडिवन्ना (पु)गो छन्नोकमाया पुरिसवेदो य सत्त वि जुगवं खिज्जंति । 'संजलणा पत्तेग तस्स कम'त्ति-ततो संखेज्जेमु ट्ठितिवंडगेसु गतेसु कोहसंजलगा खिजति। ततो संखेन्जेमु हितिखंडगेसु माणसंजलणा विजति । ततो संखेज्जेसु द्वितिखंडेसु माया संजलणा खिजति । 'तणुरागतो त्ति लोभो यत्तिलोभसंजलणा जाव सुहमरागस चरिमसमते तावत्थि । उवसमसेढीए उवसंतकमायस्स वि य अस्थि ॥७॥
(मलय.)-'अपुमिन्थीए'त्ति-पूर्वोक्तप्रकृतिषोडशकक्षयादनन्तरं संख्येयेषु स्थितिखंडेषु गतेषु सत्सु नपुंसकवेदः क्षीयते, यावच्च ) Lalनक्षीयते तावत् सन् । ततः पुनरपि स्थितिखंडेषु संख्येयेषु गतेषु सत्सु स्त्रीवेदः क्षोयते, सोऽपि यावत्क्षयं न याति तावत्सन् । एवं |१२|
॥३१॥ स्त्रीवेदेन पुरुषवेदेन वा क्षपकश्रेणि प्रतिपन्नस्य द्रष्टव्यम् । नपुंसकवेदेन प्रतिपन्नस्य तु स्त्रीवेदनपुंसकवेदौ युगपत्क्षयमुपगच्छतः, यावञ्च |
GANESTORE
230DROIROICCreaseDRA