________________
बन्धः, न सम्यक्त्वसम्यग्मिथ्यात्वयोः, यनो मिथ्यात्वपुद्गला एवापयमिकसम्यक्त्वानुगतन विशोधिस्थानन त्रिधा क्रियन्ते शुद्धा अधविशुद्धा अविशुद्धाश्च । तत्र विशुद्धाः सम्यक्त्वम् , अधविशुद्वाः सम्यग्मिथ्यात्वम् , अविशुद्धाच मिथ्यात्वमिति । ततो विशुद्धसम्यग्दृष्टिः सम्यक्त्वसम्यग्मिध्यात्वयोः पतद्ग्रहणरूपबन्धाभावेऽपि मिथ्यात्वं संक्रमयति, सम्यग्मिथ्यावं च सम्यक्त्वे । एतदतिरिक्तस्थल एप बन्धः पतद्ग्राहकतावच्छेदक इत्यर्थः । उक्तं संक्रमसामान्यलक्षणम् । अथ यामु प्रकृतिषु प्रकृत्यन्तरस्थं दलितं भंक्रमयति तामा संज्ञाविशेषमाह 'परिणभयई' इत्यादि । यस्यां प्रकृतावाधारभृताया तत्प्रकृत्यन्तरस्थं दलिक परिणमयति आधाररूपप्रकृतिरूपनामापा दयति एषा प्रकृतिराधारभूता संक्रम्यमाणप्रकृत्याधारत्वात् पतद्ग्रह इस पतद्ग्रह उच्यते ॥२॥
अतिपसत्तं लक्खणमिति अववादो भण्णतिमोहदुगाउगमूलपगतीण न परोप्परंमि संकमणं । संकमबंधुदउठवट्टणालिगाईणकरणाइं ॥३॥ (चू०)-'मोहदुगमिति'-दसणमोहणिलं चरित्तमोहणिज्जं वा, तेसिं परोप्परसंकमं णिवारेति । तहा मूलपगतिआउगाणं पिपरोप्परसंकमणं णिवारेति। संकंतदलियाहिगारेण जं संकंतं दलितं तं आवलिआए अंतो करणजोग्गंण
भवति त्ति भणंतो चेव लाघवत्थं बन्धादिआवलियागयं पि करणजोग्गंण होति त्ति पसंगेण भणति-संकमयंधुजदयउबट्टणालिगाईणकरणाई ॥३॥
(मलय०) संक्रमलक्षणं च प्रागुक्तमतिप्रसक्तमिति तत्रापवादमाह-'मोह' ति-'मोहद्विक' दर्शनमोहनीयं चारित्रमोहनीयं च, तयोः परस्परं संक्रमो न भवति । तथाहि न दर्शनमोहनीयं चारित्रमोहनीये संक्रमयति, चारित्रमोहनीयं वा दर्शनमोहनीये । तथा आयूपि