SearchBrowseAboutContactDonate
Page Preview
Page 1319
Loading...
Download File
Download File
Page Text
________________ C ॥७९॥ 12 सत्ता प्रदेशसत्कमस्थान प्ररूपणा 13 स्त्रीवेदनपुंसकवेदौ भूयो भूयो बन्धेन हास्यादिदलिकसंक्रमेण च प्रभूतमापूर्य मनुष्यो जातः, तत्र चिरकालं संयममनुपाल्य क्षपणायोकममातात्थितः, तस्य चरमखण्डचरमसमये यद्विद्यमानं प्रत्येकं षण्णां नोकषायाणां प्रदेशसत्कर्म तत्सर्वजघन्यम् । तत आरभ्य नानाजीवापेक्षया एकैकप्रदेशवृद्धयाऽनन्तानि निरन्तराणि प्रदेशसत्कर्मस्थानानि तावद्वाच्यानि यावद्गुणितकमांशस्योत्कृष्टं प्रदेशसत्कर्मस्थानम् । एवं षण्णां | |नोकोयाणां प्रत्येकमेकं स्पर्धकं संभवति ॥४७॥ मोहणिजवजाणं घातिकम्माणं फडगनिरूवणत्थं भण्णतिठिइखंडगविच्छेया खीणकसायस्स सेसकालसमा । एगहिया घाईणं निद्दापयलाण हिच्चेकं ॥४८॥ (चू०)-घातीण हितीखंडगस्स वोच्छेदो खीणकसायदाते संखेज्जेसु भागेसु गतेसु भवति । 'खीणकसायस्स सेसकालसमा एगहिया घादीणं'ति-द्वितीखंडगवोच्छेयातो परओ वीणकसायस्स जो सेसो कालो तंमि जत्तिया फडगा तत्तिया एगेण अहिगा घातिकम्माणं भवंति । कही भण्णति-द्वितिखंडगे वोच्छिन्ने अंतोमुहुत्तं खीयमाणं | ग्वीयमाणं एगट्टितिसेसं जातं, तंमि समते पंचण्हं नाणावरण चउण्हं दसणावरण पंचण्हं अंतरातियाणं, एएसि स्ववियकम्मंसिगं पडुच्च सचजहन्नगं पदेससंतं, ततो पदेसुत्तराणि अणंताणि हाणाणि निरंतराणि लम्भंति । एयं एग फडगं । दो डितिविसेसा, तंमि वि तह चेव पगं फडगं । तिन्नि डितिविसेसा, तंमि वि तह चेव एगं फडगं । एवं निरंतरं द्वितिउत्तरं नेयव्वं जाव खीणकसायहितिखंडगवोच्छेयकाले बितियसमतो, ठितीखंडगे वोच्छिन्ने प्रयाणि फगाणि लद्धाणि । द्वितिखंडगस्स चरिमसमयं जहन्नग पदेससंतकम्मं आदि काऊण जाव अप्पप्पणो उक्कोस BOORDINESS ॥७९॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy