________________
2
SSC
सं० लोभयशसोः प्रदेशसत्तास्पर्धकचित्रम्
चरमा स्थितिः (अत्रारभ्य १ स्प० )
0000000000000000/ सं॰ लोभयशसोर्यथाप्रवृत्तकरणयुक्ता स्थितिः
०००००
चरमखन्डः
अस्य चरम
समयावशि टप्रदेशाग्रतः
प्रारभ्य १ स्पर्धकं
हास्यपदकस्य प्रदशसत्तास्पधकाचत्रम्
000000000
०००००००
क्षपणविधिना क्षीणा स्थितिः (हास्यपट्रकस्य )
चिरकालं संयममनुपालय क्षपणायोत्थितः, तस्य यथाप्रवृत्तकरण चरमसमये जघन्यं प्रदेश सत्कर्म । ततस्तस्मादारभ्य नानाजीव/पेक्षयैकैकप्रदेशवृद्धया निरन्तराणि प्रदेशसत्कर्मस्थानानि तावद्वाच्यानि यावद्गुणितकर्माशस्योत्कृष्टं प्रदेशसत्कर्मस्थानम् । एवमेकं संज्वलनलोभयशःकीः स्पर्धकमवाप्यते । उपशमश्रेणिकरणे प्रभृतानां प्रकृत्यन्तरदलिकानां गुणसंक्रमेण समागमाञ्जघन्यं प्रदेशसत्कर्म न प्राप्यत इति चतुष्कृत्वो मोहोपशममन्तरेणेति व्याकृतम् । हास्यादीनां षण्णां नोकषायाणां प्रत्येकमेकैकस्पर्धकभावना चेयम् स एवाभव्यसिद्धिकप्रायोग्यजघन्य प्रदेशसत्कर्मा त्रसेषु मध्ये समुत्पन्नः, तत्र सम्यक्त्वं देशविरतिं चानेकशो लब्ध्वा चतुरश्च वारान्मोहनी यमुपशमय्य
asa