________________
कर्मप्रकृतिः
अनुभागोदीरणा
॥८४॥
निरयतिर्यगानुपूर्योः संक्लिष्टा निजकगतीनां तृतीये समये वर्तमाना उत्कृष्टानुभागोदीरणास्वामिनः ॥६७॥
जोगंते सेसाणं सुभाणमियरासि चउसु वि गईसु । पज्जत्तुक्कडमिच्छस्सोहीणमणोहिलद्धिस्स ॥६८॥ ____ (चू०)-'जोगंते सेसाणं सुभाणं ति। सजोगिकेवलिस्स अंत सवोवट्टणाए वट्टमाणस्स 'सेसाणं'ति भणियसेसाणं सुभपगतीणं, कयरासिं? भन्नइ-तेजतिगसत्तगं, सुभवन्नेकारसगं मउयलहुयहीणं, अगुरुलहुग, थिरसुभसुभगं, आएज्जं, जसं, निमिणं, उच्चागोयं, तित्थकरनामाणं, एयासिं पणुवीसाणं पगतीणं उक्कोसाणुभागउदीरणा लब्भति । इयरासिं चउसु वि गतीसु पन्ज तुकडमिच्छस्स'त्ति। इयरासिं अपसत्यपगतीणं च उगतिगो मिच्छादिही सव्वाहिं पज्जत्तीहिं पजत्तो ओहिनाणवजाणं चउण्हं नाणावरणाणं केवलदसणावरण मिच्छत्त सोलस कसाय कुवन्ननवगं कवडगरुगहीणं अधिरअसुभाणं च एयासिं एक्कतीसाए पगईणं उक्कोससंकिलिट्ठो उक्कोसं | अणुभागं उदीरेइ । 'ओहीणमणोहिलद्विस्स'त्ति-ओहिणाणओहिदसणावरणाणं सो चेव चउग्गतितो मिच्छाद्दिट्ठी ओहिलद्विरहिउ उक्कोसं अणुभागं उदीरेइ। जस्स ओहिलद्धी अस्थि तस्स अणुभागो खिजइ, खिजमाणो न उकोसो लगभइत्ति काउं तेण ओहिरहियग्गहणं कनं ॥६८।। | (मलय०)-'जोगते'त्ति-योगिनः सयोगिकेवलिनोऽन्ते सर्वापवर्तनरूपे वर्तमानस्य 'शेपाणां उक्तव्यतिरिक्तानां शुभप्रकृतीनां तेजमसप्तकमृदुलघुवर्जशुभवर्णायकादशकागुरुलघुस्थिरशुभसुभगादेययश कीर्तिनिर्माणोचगोत्रतीर्थकरनाम्रां पश्चविंशतिसंख्यानामुत्कृष्टानु| भागोदीरणा भवति । इतरासां चाशुभप्रकृतीनां-मतिश्रुतमनःपर्यायज्ञानकेवलज्ञानावरणकेवलदर्शनावरणमिथ्यात्वषोडशकायकर्कशगु
॥८४॥