________________
II (उ०)-समचतुरस्रसंस्थानमृदुलघुस्पर्शप्रपेकप्रशस्तविहायोगतिपराघाताहारकसप्तकानां सबसंख्यया त्रयोदशप्रकृतीनामाहारकशरीरी || संयतः पर्याप्तः सर्वपर्याप्तिभिः सर्वविशुद्ध उत्कृष्टानुभागोदीरणास्वामी ॥६६॥ | उत्तरवेउविजई उज्जोवस्सायवस्स खरपुढवी । नियगगईणं भणिया तइए समए णुपुवीणं ॥६७॥ __ (चू०)-'उत्तरवेउविजई उज्जोवस्स त्ति-उत्तरवेउव्विए वट्टमाणो साह सवाहिं पजत्तीहिं पजत्तो सव्वविसुद्धो उज्जोवनामाए उक्कोसाणुभागुदीरगो । 'आयवस्स खरपुढवित्ति-वरयायरपुढविकातितो उकोसठितिए | वट्टमाणो सव्वाहिं पजत्तीहिं-पन्जत्तो सव्वविसुद्धो आतवनामाए उक्कोसाणुभागुदीरतो। 'निययगतीणं भणिया ततिते समतेऽणुपुवीणं'ति-अप्पप्पणो गतीणं ततिअसमते वट्टमाणो अणुपुब्बीगं दोग्हं विसुद्धो, निरयतिरियाणुपुवीणं संकिलिट्ठो उक्कोसाणुभागुदीरतो भवति ॥६७॥ | (मलय०)-'उत्तरत्ति-उत्तरवैक्रिये वर्तमानो यतिः सर्वाभिः पर्याप्तिभिः पर्याप्तः सर्वविशुद्ध उद्योतनाम्न उत्कृष्टानुभागोदीरणास्वामी।
तथा खरपृथ्वीकायिको-चादरपृथ्वीकायिक उत्कृष्टायां स्थितौ वर्तमानः सर्वपर्याप्तिपर्याप्तः सर्वविशुद्ध आतपनाम्न उत्कृष्टानुभागोदीरSणास्वामी । तथा मनुष्यदेवानुपूव्योंविशुद्धा नरकतिर्यगानुपूर्योः संक्लिष्टा निजकगतीनां तृतीये समये वर्तमाना उत्कृष्टानुभागोदीरका
भवन्ति ॥६७॥ ___ (उ०)-उत्तरवैक्रिये वर्तमानो यतिः सर्वपर्याप्तिपर्याप्तः सर्वविशुद्ध उद्योतनाम्न उत्कृष्टानुभागोदीरणास्वामी। तथा खरपृथ्वीकायिक उत्कृष्टायां स्थितौ वर्तमानः सर्वपर्याप्तिपर्याप्तः सर्वविशुद्ध आतपनाम्न उत्कृष्टानुभागोदीरणास्वामी । तथा नरसुरानुपूयॉविशुद्धा
CODDOGre