________________
asm
उत्कृष्टानुभागोदीरणा स्वामिनः
प्रकृतयः
स्वामिनः
प्रकृतयः
विघ्नपञ्चकाचक्षुषाम् सर्वापदानादिलब्धिकाः सूक्ष्माः प्रथमसमये ३ आयुषाम् पर्याप्तयन्त्यसमये पर्याप्तत्रीन्द्रियाः मध्यमपरिणाम पर्याप्ताः सर्वसंक्लिष्टदीर्घायुः पर्याप्तनारकाः
सर्वविशुद्धदीर्घायुःपर्यातदेवाः
चक्षुषः निद्रापञ्चकस्य नपु० - अरति शोक भय कुत्सा अमगतानाम् (६) पंच सादि३ सात-सुखर देवग. व. ७ उच्छवासानां २५ सम्यक्त्व-मिश्रयोः हास्य- रत्योः नरकग०- हुंडक उपघात-कुखग - नीचैः- दुर्भगादि चतुष्कानाम् (९) अपर्याप्तस्य
कर्क ० - गुरु-कुसंह०५स्त्री० पु० - मध्यसंस्था० ४. तिर्यग्गतीनाम् (१४) नृगति ओदा० ७ - वज्रर्ष मानाम् (९)
सर्वसंक्लिष्टाः मिथ्यात्वोन्मुखाः पर्यात महारसुराः सर्वसंक्लिष्टदीर्घायुः पर्याप्तनारकाः
नारकायुषः विकल ३ सूक्ष्माणाम् स्था० साधा:- एके० नाम् समच०- मृ०- लघु० प्रत्ये० सुखग- परा०- आहा० ७ कानाम् (१३) उद्योतस्य आतपस्य
नरानुपूर्वी सुरानुपूर्व्याः नूर कानु पूर्वी तिगानुपूर्योः तै०७-सुणादि९--अगु०
सर्वसंक्लिष्टा अपर्याप्तनराः
अष्टमे वर्षे वर्त्तमाना वर्षायुः सर्वसं. स्थिर-शुभः सुभग-आदेयक्लिष्टतिर्यक् संशिपंचेन्द्रियाः यशः-निर्माण- उच्चैःजिननाम्नाम् (२५) अवधिद्विकस्य ३१ उक्तशेषाणाम्
सर्वविशुद्धदीर्घायुः [३पल्यायुः ] पर्यान्नराः
स्वामिनः
पर्याप्ताः स्वदीर्घस्थितिकाः सर्वविशुद्धाः तदुदयवन्तः
पर्या०दीर्धस्थितिका अतिसंक्लिष्टनारकाः अल्पस्थितिक संक्लिष्टपर्याप्ताः तदुदयवन्तः अल्पस्थितिकपर्याप्तबादरै केन्द्रियाः सर्व सं. पर्याप्तविशुद्धाहारकदेहिनः
उत्तरक्रियाः पर्याप्ताः संयताः विशुद्धाः सर्वविशुद्धपर्या० दीर्घायुः खरपृथ्वीकायाः गत्यन्तराले तृतीय समये विशुद्धाःस्वोदयवन्तः संक्लिष्टाः सयोगिकेवलिनः (स्वसर्वापवर्त्तने)
12
अनवधिलब्धिकाः
सर्वसंक्लिष्टाः पर्याताः वातुर्गतिकाः मिथ्यादृशः